select
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-v : चिञ् ५-उ (चिनोति) । लेखस्य विशिष्टभागे किञ्चित् कार्यं निर्वर्तयितुं तस्य भागस्य उद्वर्णनेन चयनम् । To highlight part of a document so that the program can identify the material on which one wants to perform the next operation