semiconductor

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सामिप्रवाहकम् । प्रायेण स्फाटिकभूतम् अयं पदार्थ:, विशिष्टावस्थासु विद्युद्धारां वहति । सिलिकॉन्, जर्मेनियम्, गालियम्-आर्सेनैड् इत्यादीनि सामिप्रवाहकपदार्थानाम् उदाहरणानि । द्व्यन्तानि, सङ्क्रमवारकाणि, इत्यादीनां वैद्युतकघटकानां निर्माणे सामिप्रवाहकानां उपयोग: क्रियते । A material, typically crystaline, which allows current to flow under certain circumstances. Common semiconductors are silicon, germanium, gallium arsenide. Semiconductors are used to make diodes, transistors and other basic "solid state" electronic components.

"https://sa.wiktionary.org/w/index.php?title=semiconductor&oldid=483425" इत्यस्माद् प्रतिप्राप्तम्