separator

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परिच्छेदकम् । अस्य अक्षरय स्थाने स्थाने योजनेन दत्तांश: लघुतरघटकेषु विभज्यते येन कश्चित् विधि: एतान् घटकान् अभिगन्तुं शक्नोति । A character that is used to divide units of data so that they can be differentiated by a program or procedure

"https://sa.wiktionary.org/w/index.php?title=separator&oldid=483426" इत्यस्माद् प्रतिप्राप्तम्