server

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वितरकम् । इदं सङ्गणकं, जालकृतौ समायुक्तेभ्य: अन्यसङ्गणकेभ्य: सेवां कल्पयति | सञ्चिकावितरकं अस्य एकं प्रसिद्धम् उदाहरणम् यत् दूरवर्तिभ्य: ग्राहकेभ्य: प्राप्ता: पठनलेखनार्थं अभ्यर्थना: निर्वर्तयति । A computer which provides some service for other computers connected to it via a network. The most common example is a file server which has a local disk and services requests from remote clients to read and write files on that disk,

"https://sa.wiktionary.org/w/index.php?title=server&oldid=483427" इत्यस्माद् प्रतिप्राप्तम्