simulation

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रतिरूपविधानम् । प्रतिमानविधानम् । कस्याश्चित् संविधाया: प्रवृत्तिलक्षणानां भविष्यति काले अवस्थाम् अनुमातुं, तस्या: (गणितीयाया:) आसन्नप्रतिमाया: निर्माणम् । एतदर्थं भौतिकं प्रतिमानं रचयितुं शक्यते अथवा सङ्गणके विशेषविधिद्वारा अथवा सामान्यप्रतिरूपविधायकतन्त्रांशेन प्रतिमानं रचयितुं शक्यते । वायुयानोड्डयनस्य, वैद्युतपरिपथस्य च प्रतिरूपविधायकानि अत्र उदाहरणे । Attempting to predict aspects of the behaviour of some system by creating an approximate (mathematical) model of it. This can be done by physical modelling, by writing a special-purpose computer program or using a more general simulation package. Typical examples are aircraft flight simlators or electronic circuit simulators. simulate -v प्रतिरूपम्/प्रतिमानम् रचयति ।

"https://sa.wiktionary.org/w/index.php?title=simulation&oldid=483431" इत्यस्माद् प्रतिप्राप्तम्