string

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वर्णबन्ध: । अक्षरबन्ध: । वर्णावलि: । अक्षरावलि: -स्त्री । विधिलेखने, एषा अङ्काक्षराणां परम्परा अथवा साङ्ख्यमूल्यं विहाय किञ्चित् दत्ताम्शपदम् । In programming, a series of alphanumeric characters or a unit of data other than a numeric value.

"https://sa.wiktionary.org/w/index.php?title=string&oldid=483445" इत्यस्माद् प्रतिप्राप्तम्