style

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शैली । सरणि: -स्त्री । (१) वर्णमुखेषु, इदं निरूपकलक्षणं भवति - यथा इटालिक्स्, अधोरेखा, स्थूलाक्षरम् इत्यादीनि । (२) शब्दसंसाधने, इदं सम्भृतनिरूपणं भवति यस्मिन् मुख्यशीर्षकादीनां विशिष्टपाठ्यांशानां प्रदर्शने नियतं प्रयुक्ता: प्रारूपणसमादेशा: अन्तर्भवन्ति । (1) In fonts, a defining characteristic such as italics, underlining or boldface etc. (2) In word processing, a saved definition consisting of formatting commands that one regularly applies to specific kinds of text, such as main headings.

"https://sa.wiktionary.org/w/index.php?title=style&oldid=483446" इत्यस्माद् प्रतिप्राप्तम्