superscript

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शीर्षाक्षरम् । इदं सङ्ख्या अथवा अक्षरं टङ्कनरेखाया: किञ्चित् उपरि लिखितं भवति - यथा १०१२ । A number or letter printed slightly above the typing line E.g 1012

"https://sa.wiktionary.org/w/index.php?title=superscript&oldid=483454" इत्यस्माद् प्रतिप्राप्तम्