sychronization

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n  : समाकलनम् । यौगपद्यसम्पादनम् । युगपद्वर्तनम् । (१) एषा प्रक्रिया अनेकदत्तांशस्रोतसां वेलां तथा समायोजयति यथा ते युगपत् वर्तेरन् । (२) लेखागारे सञ्चिकानां साम्प्रतिकं संस्करणं योजयितुं एषा प्रक्रिया सञ्चिकागारं नवीकरोति । (1) A procedure that adjusts the timing of two or more data streams so that they occur simultaneously (2) A procedure that updates a file archive to ensure that the archive contains the most recent version of the files

"https://sa.wiktionary.org/w/index.php?title=sychronization&oldid=424589" इत्यस्माद् प्रतिप्राप्तम्