syntax

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शब्दानुक्रम: । शब्दानुशासनम् । पदक्रमनियमा: । सङ्गणकविधिभाषायां अथवा उपक्रमभषायां, समादेशानाम् तथा निर्देशानां रचनाम् अधिकृत्य कृता: नियमा: । The rules that govern the structure of commands, statements or instructions in a computer programming language or scripting language

"https://sa.wiktionary.org/w/index.php?title=syntax&oldid=483460" इत्यस्माद् प्रतिप्राप्तम्