system
नेविगेशन पर जाएँ
खोज पर जाएँ
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : संविधा । (१) सङ्गणके विद्यमाना कारकसंविधा । (२) अथवा सम्पूर्णसङ्गणकसंविधा, यस्यां निवेशनोत्पादनोपकरणानि, कारकसंविधा, अन्यतन्त्रांशश्च अन्तर्भवन्ति । (३) कश्चित् विशालकाय: विधि: (४) काचित् पद्धति:, कश्चित् विधिकल्प: वा । 1. The supervisor program or operating system on a computer. 2. The entire computer system, including input/output devices, the supervisor program or operating system and possibly other software. 3. Any large program. 4. Any method or algorithm.