telecommunications

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दूरसञ्चार: । केबल्, दूरभाषा, प्रसारणम्, उपग्रह: इत्यादिभि: माध्यमै:, दूरवर्तिप्रदेशै: सन्देशविनिमयं साधयितुं कल्पितं तन्त्रज्ञानम् । The technology concerned with long distance communication by means of cable, telephone, broadcasting, satellite etc.

"https://sa.wiktionary.org/w/index.php?title=telecommunications&oldid=483470" इत्यस्माद् प्रतिप्राप्तम्