telecommuting

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दूरत: निर्वर्तनम् । स्वगृहात् अथवा कस्माच्चित् कार्यालयेतरस्थानात्, सहयोगिभि: सह सम्पर्कं कुर्वन् स्वनियोगानुष्ठानम् । प्रायेण इदं विपरिवर्तकयुक्तसङ्गणकेन तथा दुरभाषया साध्यते । The practice of working at home (or any other place removed from one’s co-workers) and communicating with your fellow workers through the phone, typically with a computer and modem.

"https://sa.wiktionary.org/w/index.php?title=telecommuting&oldid=483471" इत्यस्माद् प्रतिप्राप्तम्