terminal

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अन्त्यम् । अन्त्योपकरणम् । इदं वैद्युतम् अथवा वैद्युतयान्त्रिकम् उपकरणं, यस्य माध्यमेन, सङ्गणके अथवा सञ्चारसंविधायां दत्तांश: निवेश्यते तथा प्राप्तदत्तांश: प्रदर्श्यते । An electronic or electromechanical device for entering data into a computer or a communications system and displaying data received.

"https://sa.wiktionary.org/w/index.php?title=terminal&oldid=483475" इत्यस्माद् प्रतिप्राप्तम्