trademark

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : व्यापारमुद्रा । उद्यमाङ्क: । बौद्धिकसम्पत्ते: रक्षणार्थम् अयम् एक: उपाय: येन, कश्चन शब्द:, काचित् उक्ति:, किञ्चित् चिह्नम्, काचित् परिकल्पना इत्यादीनि अन्यनिर्मातृव्यावर्तकलिङ्गानि विशिष्टोद्यमसंस्थाया: कृते रक्षितानि भवन्ति । एतै लिङ्गै: उपभोक्ता कस्यचित् वस्तुन: उत्पादकं स्पष्टं विज्ञातुं शक्नोति । A form of intellectual property (IP) protection that is granted to a word, phrase, symbols or designs or combinations of these that uniquely identify the source of goods from competitors

"https://sa.wiktionary.org/w/index.php?title=trademark&oldid=483488" इत्यस्माद् प्रतिप्राप्तम्