transistor

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्क्रमवारकम् । सङ्क्रमबाधकम् । इदं त्र्यन्तसामिप्रवाहकयुक्तं विस्तारकोपकरणं प्रायेण सर्वेषां अङ्कीयवैद्युतकपरिपथानां मूलभूतं घटकं भवति । A three terminal semiconductor amplifying device, the fundamental component of most active electronic circuits, including digital electronics.

"https://sa.wiktionary.org/w/index.php?title=transistor&oldid=483492" इत्यस्माद् प्रतिप्राप्तम्