transparency

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पारदर्शी । पारदर्शकम् । पारदर्शकपदार्थेन निर्मितेऽस्मिन् पत्रे, पाठ्यं अथवा चित्राणि आरोप्य, प्रक्षेपकयन्त्रद्वारा श्वेतपटले पदर्श्यन्ते । A see-through piece of acetate that can be displayed during presentations by overhead projection

"https://sa.wiktionary.org/w/index.php?title=transparency&oldid=483493" इत्यस्माद् प्रतिप्राप्तम्