variable

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विकारी -पु. । अयम् नामविशेष: संज्ञितस्मृतिस्थानं भवति, यस्मिन् विधि: दत्तांशं सङ्गृहीतुं तथा यस्मात् दत्तांशं आहर्तुं शक्नोति । विकारिणां नामानि कीदृशानि स्यु:, तेषां प्रकारा: के स्यु:, तेषां प्रयोगश्च कथं स्यात् इत्यादिविषयान् अधिकृत्य प्रतिविधिभाषायां नियमा: भवन्ति । A named memory location in which a program can store intermediate results and from which it can read them. Each programming language has different rules about how variables can be named, typed, and used.

"https://sa.wiktionary.org/w/index.php?title=variable&oldid=483516" इत्यस्माद् प्रतिप्राप्तम्