webcam

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : जालचित्रकम् । जालप्रतिमानकम् । अनेन अन्तर्जालसम्पुक्तेन दृश्यचित्रकेण गृहीतानि चलच्चित्राणि अन्तर्जालसम्पृक्ता: अथवा आन्तरजालसम्पृक्ता: उपयोक्तार: द्रष्टुं शक्नुवन्ति । Any video camera whose output is available for viewing via the Internet or an intranet.

"https://sa.wiktionary.org/w/index.php?title=webcam&oldid=483526" इत्यस्माद् प्रतिप्राप्तम्