website

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : जालदेश: । जालस्थलम् । इदम् अन्तर्जाले विद्यमानं सङ्गणकं यस्मिन् काचित् अन्तर्जालवितरकप्रक्रिया अनुतिष्ठति । विशिष्टजालस्थलं, समानसङ्केतस्य ‘निमन्त्रकाभिधानम्’ इत्याख्येन अंशेन निर्दिष्ट: भवति । Any computer on the Internet running a World-Wide Web server process. A particular website is usually identified by the hostname part of a URL.

"https://sa.wiktionary.org/w/index.php?title=website&oldid=483528" इत्यस्माद् प्रतिप्राप्तम्