wildcard

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अक्षरलिङ्गम् । अक्षरचिह्नम् । इदं विशेषाक्षरम् अथवा अक्षरपरम्परा, वर्णबन्धयो: संवादनपरिक्षायां सर्वाक्षरै: संवदति । उदा. - Unix-संविधायां सञ्चिकानामसु ‘?’ इत्येतत् अक्षरलिङ्गं, येनकेनचित् अक्षरेण संवदति तथा ‘*’ इत्येतत् अक्षरलिङ्गम्, अक्षराभावेन अथवा नैकाक्षरै: संवदति । A special character or character sequence which matches any character in a string comparison, like ellipsis ("...") in ordinary written text. E.g. In Unix filenames '?' matches any single character and '*' matches any zero or more characters.

"https://sa.wiktionary.org/w/index.php?title=wildcard&oldid=483532" इत्यस्माद् प्रतिप्राप्तम्