word

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पदम् । सङ्गणकेषु अयं दत्तांशसङ्ग्रहास्य एकांश: । अस्य पदस्य आयाम:, कस्यचित् सङ्गणकस्य रचनाया: प्रमुखलक्षणेषु अन्यतम: भवति । A fundamental unit of storage in a computer. The size of a word in a particular computer architecture is one of its chief distinguishing characteristics.

"https://sa.wiktionary.org/w/index.php?title=word&oldid=483540" इत्यस्माद् प्रतिप्राप्तम्