zoom

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सर्पकम् । चित्रस्य लघुभागस्य अधिकविस्तरेण प्रदर्शनम् (उपसर्पणम्), अथवा विस्तृतभागं सङ्कुच्य प्रदर्शनम् (अपसर्पणम्) - चित्रकस्य सर्पणकाचस्य चालनेन यत् साध्यते तद्वत् । To show a smaller area of an image at a higher magnification ("zoom in") or to show a larger area at a lower magnification ("zoom out"), as though using a zoom lens on a camera.

"https://sa.wiktionary.org/w/index.php?title=zoom&oldid=483547" इत्यस्माद् प्रतिप्राप्तम्