उदक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदकम्, क्ली, (उनत्तीति । उन्दी क्लेदने + क्वन् । उद- कमिति २ । ३९ । उणादिसूत्रेण साधु ।) जलम् । इत्यमरः ॥ (“अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठति” । इति माघः २ । ३४ ॥ तथा श्रीभगवद्गीता । २ । ४६ ॥ “यावानर्थ उदपाने सर्व्वतः संप्लुतोदके” । “उदकस्योदः एकहलादौ । पाणिनिः । ६ । ३ । ५९ । इति विकल्पः । उदकुम्भः । उदककुम्भः । यथा, भट्टिः । २ । २० । “तपःकृशाः शान्त्युदकुम्भ- हस्ताः” ॥ उदशब्दोऽप्युदकपर्य्याय इति भाष्य- टीका । उदकस्योदः संज्ञायामिति रक्षितः । यथा, कुमारे ५ । २६ । “सहस्यरात्रीरुदवास- तत्परा” ॥ इति उज्ज्वलदत्तः । वारिशब्देऽस्य विवरणं बोद्धव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदक नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।1।2

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदक¦ न॰ उन्द--ण्वुल् नि॰ नलोपश्च। जले
“अनीत्वा प-ङ्कतां धूलिमुदकं नावतिष्ठति” माघः।
“सकृत् प्रसिञ्च-त्युदकं नामगोत्रेण वाग्यतः। प्रोषिते कालशेषः स्यात्पूर्णेदत्तोदकः शुचिः”। या॰ स्मृ॰
“यावानर्थ उदपाने-सर्व्वतः संप्लुतोदके” गीता।
“उदकस्योदः संज्ञायाम्” पा॰ समासे संज्ञायामुदकस्योदादेश उदपानः उदधिःउदमेघः। क्षीरोदः।
“पेषंवासवाहनधिषु” पा॰। पूर्व्वपदस्थस्य उदादेशः। उदपेषं पिनष्टि उदवासः
“सहस्यरात्रीरुदवासतत्परा” कुमा॰ उदवाहनः उद-धिर्घटः पूरयितव्ये उकहलादौ परे वा। उदकुम्भउदककुम्भः।
“शान्त्युदकुम्भहस्ताः” भट्टिः पूर्व-यितव्य इत्याद्युक्तेः उदकपर्वत उदकस्थाली इत्यादौ न।
“मन्थौदनसक्तुविन्दुवज्वभारहारवीबधगाहेषु च” पा॰। उदमन्थः उदकमन्थः (जलविलोडनम्)। उदौदनः उदकौदनः (उदकेन सिद्धः ओदनः)।
“उदौदनंपाचयित्वा सर्पिष्मन्तमश्नीयात्” शत॰ ब्रा॰

१४ ,

९ ,

४ ,

१५ । [Page1132-b+ 38] उदसक्तवः (उदकमिश्रितसक्तवः)। उदाबन्दुः उदवज्रःउदभारः उदहारः (जलहारकः) उदवीबधः उदगाहः(जलावगाहः)पक्षे न।

२ उदकसाघ्ये तर्पणे च।
“ऊनद्विवर्षंनिखनेत् न कुर्य्यादुदकं ततः”।
“कृतोदकान् समु-त्तीर्ण्णान्”
“कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्वि-जाम्
“न ब्रह्मचारिणः कुर्य्युरुदकं पतिताश्च ये।
“नाशौचोदकभाजनम्” इति च या॰ स्मृ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदक¦ n. (-कं) Water. E. उन्द् to wet, deriv. irr.; this is sometimes con- sidered as two words, उद and क, each having the same meaning.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदक [udaka] कि [ki] ल [l], (कि) ल a. [cf. P.V.2.97] Watery, conaining water.

उदकम् [udakam], [उन्द्-ण्वुल् नि ˚नलोपश्च Uṇ.2.39] Water; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34. उदकं दा, -प्रदा orकृ To offer a libation of water to a dead person; इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः Mb.3.278.14. उदकं उपस्पृश् to touch certain parts of the body with water, bathe; [cf. Gr. hudor; L. unda 'a wave'].

Comp. अञ्जलिः A handful water.

See उदककर्मन्. -अन्तः margin of water, bank, shore; ओदकान्तात्स्निग्धो जनो$- नुगन्तव्य इति श्रूयते Ś.4. -अर्थिन् a. desirous of water, thirsty. -आत्मन् a. chiefly consisting of water; अव- कोल्बा उदकात्मान ओषधयः Av.8.7.9. -आधारः a reservoir, a cistern, well. -उदञ्जनः a water-jar. -उदरम् dropsy. -उदरिन् a. dropsical. -ओदनः rice boiled with water. -कर्मन्, -कार्यम्, -क्रिया, -दानम् presentation of (a libation of) water to dead ancestors or the manes; लुप्तपिण्डोदकक्रियाः Bg.1.42. वृकोदरस्योदकक्रियां कुरु Ve.6; Y.3.4. -कार्यम् Ablution of the body; Rām.-कुम्भः a water-jar. -कृच्छ्रः a kind of vow. -क्ष्वेडिकाf. sprinkling water on each other, a kind of amorous play; Vātsyāyana. -गाहः entering water, bathing; P.VI.3.6. -गिरिः, -पर्वतः mountain abounding in streams of water. -ग्रहणम् drinking water; Pt.1. -चन्द्रः a kind of magic. -द, -दातृ, -दायिन्, -दानिक a. giver of water; (विशुध्यन्ति) त्र्यहादुदकदायिनः Ms.5.64.

(दः) a giver of water to the manes.

an heir, near kinsman. -दानम् = ˚कर्मन् q. v. -धरः a cloud. -परीक्षा a kind of ordeal. -पूर्वकम् ind. preceded by the pouring of water, by pouring water on the hand as preparatory to or confirmatory of a gift or promise.-प्रतीकाश a. watery, like water. -प्रवेशः A water burial (जलसमाधि); Mb.3. -भारः, -वीवधः a. yoke for carrying water. -भूमः water or moist soil. -मञ्जरी N. of a work on medicine. ˚रसः A particular decoction used as a febrifuge. -मण्डलुः a water-pitcher (Ved.)-मन्थः a kind of peeled grain. -मेहः a sort of diabetes (passing watery urine). -मेहिन् a. suffering from this disease.

वज्रः a thunder-shower.

thunderbolt in the form of shower; see उदवज्रः. -वाद्यम् 'water music' (performed by striking cups filled with water; cf. जलतरङ्ग), one of the 64 Kalās; Vātsyāyana. -शाकम् any aquatic herb. -शान्तिः f. sprinkling holy or consecrated water over a sick person to allay fever; cf. शान्त्युदकम्. -शील a. Practising the उदक ceremony; जपेदुदकशीलः स्यात् Mb.12.123.22. -शुद्ध a. bathed, purified by ablutions. -सक्तुः ground rice moistened with water.

स्पर्शः touching different parts of the body with water.

touching water preparatory to or in confirmation of an oath, gift, or promise. -हारः a water-carrier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदक n. water RV. AV. Ka1tyS3r. S3Br. MBh. etc.

उदक n. the ceremony of offering water to a dead person Gaut.

उदक n. ( उदकंदाor प्र-दाor 1. कृ, to offer water to the dead [with gen. or dat. ] Ya1jn5. Mn. R. etc. ; See. उप-स्पृश्)

उदक n. ablution (as a ceremony See. उदका-र्थ)

उदक n. a particular metre RPra1t.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of अरण्य and brother of वारुणी; attained वरुणहोओद्. Br. II. ३६. १०४.
(II)--a measure of seven प्रस्थस्। वा. १००. २१५. [page१-222+ २५]
(III)--a sage insulted by Asura Dundhu whom कुवलयाश्व killed. Vi. IV. 2. ४०.
"https://sa.wiktionary.org/w/index.php?title=उदक&oldid=492465" इत्यस्माद् प्रतिप्राप्तम्