सामग्री पर जाएँ

प्रमत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्तः, त्रि, (प्रमाद्यति स्मेति । प्र + मद् + गत्य- र्थेति क्तः । नध्याख्येति नत्वाभावः ।) प्रमादी । अनवधानतायुक्तः । यथा, -- “मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्म्मवित् ॥” इति श्रीभागवते १ स्कन्धे ७ अध्यायः ॥ “मत्तं मद्यादिना । प्रमत्तमनवहितम् । उन्मत्तं ग्रहवातादिना । जडं अनुद्यमम् । प्रपन्नं शरणा- गतम् । विरथं भग्नरथम् ।” इति श्रीधरस्वामी ॥ अपरप्रमत्तो यथा, -- “सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ स च राज्ञा नाह्वानयतिव्यः । यथा, -- “मत्तोन्मत्तप्रमत्तार्त्तभृत्यान्नाह्वानयेन्नृपः ॥” इति मिताक्षरा ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त¦ त्रि॰ प्र + मद--क्त।

१ अनवधानतायुक्ते प्रमादयुक्तेकर्त्तव्येऽकर्त्तव्यताज्ञानेन अकर्त्तव्ये वा कर्त्तव्यताधियातत्रावधानशून्ये
“मत्तं प्रमत्तसुन्मत्तं सुप्तं बालं स्त्रिशं[Page4476-a+ 38] जडम्। प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्” भाग॰

१ ।

७ अ॰
“मत्तं मद्यादिना, प्रमत्तमनवहितम्” उन्मत्तं ग्रहवातादिना जडम् अनुद्यमम्। प्रपन्नं शर-णागतम्, विरर्थ भानरथम्” श्रीधरस्वामी।
“सुप्तांमत्तां प्रमत्तां वा रही यत्रोपगच्छति” मनुः।
“सन्ध्यापूजाविहीनश्च प्रमत्तः परिकीर्त्तितः” ब्रह्मव॰ पु॰

७ अ॰उक्ते

२ सन्ध्यादिहीने च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Careless, negligent, (usually with a loc).
2. Blundering, a blunderer.
3. Intoxicated.
4. Insane.
5. Swerving from, (with an abl. as in स्वाधिकारात्प्रमत्तः)
6. Wanton, lascivious. E. प्र before, मत्त mad.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त [pramatta], p. p.

Intoxicated, drunk; कथां प्रमत्तः प्रथमं कृतामिव (न स्मरिष्यति) Ś.4.1;

Mad, insane.

Careless, negligent, inattentive; heedless, regardless (generally with loc.); सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति Ms.3.34; मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ Bhāg.1.7.36.

Swerving from, failing to do (with abl.)

Blundering.

wanton, lascivious. -Comp. -गीत a. sung carelessly.-चित्त a. negligent, heedless, careless.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त/ प्र-मत्त See. प्र-मद्.

प्रमत्त/ प्र-मत्त mfn. excited , wanton , lascivious , rutting Mn. Pan5cat.

प्रमत्त/ प्र-मत्त mfn. drunken , intoxicated S3ak.

प्रमत्त/ प्र-मत्त mfn. mad , insane W.

प्रमत्त/ प्र-मत्त mfn. inattentive , careless , heedless , negligent , forgetful of( abl. or comp. ) Mn. MBh. etc.

प्रमत्त/ प्र-मत्त mfn. indulging in( loc. ) MBh. R.

प्रमत्त/ प्र-मत्त mfn. blundering , a blunderer W.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त वि.
(प्र + मद् + क्त) (वह व्यक्ति) जो कर्मकाण्डीय प्रक्रिया में प्रमाद (त्रुटि) करता है, भा.श्रौ.सू. 3.15.7।

"https://sa.wiktionary.org/w/index.php?title=प्रमत्त&oldid=502366" इत्यस्माद् प्रतिप्राप्तम्