मुक्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्ता, स्त्री, (मुच्यते स्म । मोच्यते निःसार्य्यते इति वा । मुच् + क्तः । टाप् ।) रास्ना । इति रत्नमाला ॥ रत्नविशेषः । मोती इति हिन्दी- भाषा । अस्या अधिष्ठात्री देवता चन्द्रः । इति ज्योतिषम् ॥ तत्पर्य्यायः । मौक्तिकम् २ । इत्य- मरः । २ । ९ । ९३ ॥ सौम्या ३ शौक्तिकेयम् ४ तारम् ५ तारा ६ भौतिकम् ७ तौतिकम् ८ अम्भःसारम् ९ शीतलम् १० नीरजम् ११ नक्षत्रम् १२ इन्दुरत्नम् १३ लक्ष्मीः १४ मुक्ता- फलम् १५ बिन्दुफलम् १६ मुक्तिका १७ शौक्ते- यकम् १८ शुक्तिमणिः १९ शशिप्रभम् २० स्वच्छम् २१ हिमम् २२ हिमबलम् २३ सुधां- शुभम् २४ शुधांशुरत्नम् २५ । लक्ष्मीस्थाने लक्षं शशिप्रभस्थाने शशिप्रियं हिमबलस्थाने हेम- वतं सुधांशुभस्थाने भूरुहं इति च पाठः । इति राजनिर्घण्टः ॥ शौक्तिकम् २६ । इति भाव- प्रकाशः ॥ शुक्तिबीजम् २७ हारी २८ । इति शब्दरत्नावली ॥ कुवलम् २९ । इति जटाधरः ॥ अस्या गुणाः । सारकत्वम् । शीतत्वम् । कषा- यत्वम् । स्वादुत्वम् । लेखनत्वम् । चक्षुष्यत्वञ्च । तद्धारणगुणः । पापालक्ष्मीविनाशित्वम् । इति राजवल्लभः ॥ वृष्यत्वम् । बलपुष्टिदत्वञ्च । इति भावप्रकाशः ॥ * ॥ अपि च । “मौक्तिकञ्च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्ष्मपरिकोपनाशनं क्षीणवीर्य्यबलपुष्टिवर्द्धनम् ॥” अस्या लक्षणं यथा, -- “नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्म्मलं निर्व्रणञ्च । नवमात् पञ्चमं याबत् कलञ्जेन समं यदा । तत्क्रमादुत्तमं ज्ञेयं मौक्तिकं रत्नवेदिभिः ॥ चतुर्द्दशात् समारभ्य दशसंख्याविधिं क्रमात् । कलञ्जस्य समानं वा मौक्तिकं मध्यमं विदुः ॥ आरभ्य विंशतितमात् क्रमात् पञ्चदशावधि । लङ्घ्यास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ कलञ्जद्वयमानेन यद्येकं मौक्तिकं भवेत् । न धार्य्यं नरनाथैस्तु देवयोग्यममानुषम् ॥ इत्थं विचार्य्य यो मुक्तां परिधत्ते नराधिपः । तस्यायुश्च यशो वीर्य्यं विपरीतमतोऽन्यथा ॥” इति युक्तिकल्पतरुः ॥ (अथास्याः शोधनम् । “स्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च । मणिमुक्ताप्रबालानि यामैकं शोधनं भवेत् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥) अन्यत् मुक्ताफलशब्दे द्रष्टवम् ॥ * ॥ अथ मुक्ताधारणदिनम् । “रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु । शङ्खविद्रुममुक्तानां परिधानं प्रशस्यते ॥” इति समयप्रदीपः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्ता स्त्री।

मौक्तिकम्

समानार्थक:मौक्तिक,मुक्ता

2।9।93।1।1

मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्. रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥

वैशिष्ट्यवत् : मुक्ताशुद्धिः

सेवक : मुक्ताशुद्धिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्ता¦ स्त्री मुच--क्त।

१ रा{??} रत्नमा॰

२ शुक्तिजे (मति)रत्नभेदे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्ता [muktā], 1 A pearl; हारो$यं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः Amaru.138 (where मुक्तानां means also 'of absolved saints'); Śukra.4.157. (Pearls are said to be produced from various sources, but particularly from oyster-shells: करीन्द्रजीमूतवराहशङ्ख- मत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्यु- द्भवमेव भूरि ॥ Malli.).

A harlot, courtezan.

N. of a plant (रास्ना). -Comp. -अगारः, -आगारः the pearloyster; लुठन्मुक्तागारे भवति परलोकं गतवतो । हरेरद्य द्वारे शिव शिव शिवानां कलकलः Bv.1.32 (v. l.). -आकारता the state of having the shape of a pearl; मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते. -आवलिः, -ली f., -कलापः a pearlnecklace. -गुणः a pearl-necklace, string of pearls; एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् Me.48; R.16.18.-जालम् a string or zone of pearls; मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या Me.98. -दामन् n. a string of pearls.-दिश् the quarter or cardinal point just quitted by the sun. -पटलम् a mass of pearls. -पुष्पः a kind of jasmine. -प्रसूः f. the pearl-oyster. -प्रालम्बः a string of pearls.

फलम् a pearl; अनेन पर्यासयताश्रुबिन्दून् मुक्ताफलस्थूलतमान् स्तनेषु R.6.28;16.62; Ku.1.6.

a kind of flower.

the custard-apple.

camphor.

N. of a work on Bhakti by Bopadeva; चतुरेण चतुर्वर्ग- चिन्तामणिवणिज्यया । हेमाद्रिर्बोपदेवेन मुक्ताफलमचीकरत् ॥ -मणिः, -रत्नम् a pearl. ˚सरः a necklace of pearls; अयं तावद्बाष्प- स्त्रुटित इव मुक्तामणिसरः U.1.29. -मातृ f. the pearl-oyster.-लता, -स्रज् f., -हारः a pearl-necklace. -शुक्तिः, -स्फोटः the pearl-oyster.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्ता f. (with or scil. दिस्)the quarter or cardinal point just quitted by the sun VarBr2S.

मुक्ता f. of मुक्त, in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a main stream of शाल्मलिद्वीप. Vi. II. 4. २८.

"https://sa.wiktionary.org/w/index.php?title=मुक्ता&oldid=435392" इत्यस्माद् प्रतिप्राप्तम्