हिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमम्, त्रि, (हन्ति उष्माणमिति । हन + “हने- र्हि च ।” उणा० १ । १४६ । इति मक् हि च ।) शीतगुणविशिष्टः । शीतलवस्तु । तत्पर्य्यायः । सुषीमः २ शिशिरः ३ जडः ४ तुषारः ५ शीतलः ६ शीतः ७ । इत्यमरः । १ । ३ । १९ ॥ (यथा, सुश्रुते । ४ । २८ । “अपराह्णे हिमाभि- रद्भिः परिषिक्तगात्रः शालीनां षष्टीकानाञ्च पयसा शर्करामधुरेणौदनमश्नीयात् ॥”)

हिमम्, क्ली, (हन + मक् । हन्तेर्हि च ।) अकाश- वाष्पः । तत्पर्य्यायः । अवश्यायः २ नीहारः ३ तुषारः ४ तुहिनम् ५ प्रालेयम् ६ महिमा ७ । इत्यमरः । १ । ३ । १८ ॥ इन्द्राग्निधूमः ८ खवाष्पः ९ रजनीजलम् १० । इति हारावली ॥ यथा, रघुः । ८ । ४५ । “अथवा मृदुवस्तु हिंमितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्ब्बनिदर्शनं मता ॥”) अस्य गुणः । कफवायुवद्धकत्वम् । इति राज- वल्लभः ॥ चन्दनम् । इति मेदिना ॥ पद्मकाष्ठम् । रङ्गम् । मौक्तिकम् । इति राजनिर्घण्टः ॥ नवनीतम् । इति शब्दचन्द्रिका ॥ शीतम् । इति हेमचन्द्रः ॥ (कर्पूरः । पर्य्यायो यथा, -- “पुंसि क्लीवे च कर्पूरः सिताभ्रो हिमबालुकः । घनसारश्चन्द्रसंज्ञः हिमनामापि स स्मृतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हिमः, पुं, (हन + मक् हन्तेर्हि च ।) चन्दनवृक्षः । इति हेमचन्द्रः । चन्द्रः । इति शब्दचन्द्रिका ॥ कर्पूरः । इति राजनिर्घण्टः ॥ हेमन्तर्त्तुः । स तु अग्रहायणपौषमासात्मकः । यथा, -- “हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः । सुखमनुभव राजंस्तद्द्विषो यान्तु नाशं दिवसकमललज्जाशर्व्वरीरेणुपङ्काः ॥” इति ऋतुसंहारः ॥ हिमालयपर्व्वतः । इति हिमजादिशब्ददर्श- नात् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम नपुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।1।5

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

हिम वि।

शीतलद्रव्यम्

समानार्थक:सुषीम,शिशिर,जड,तुषार,शीतल,शीत,हिम

1।3।19।2।4

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 : हिमम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम¦ न॰ हि--मक्।

१ आकाशच्युते जलकश्चे

२ शीतलस्पर्शे

३ तद्वति त्रि॰ अमरः।

४ सूक्ष्मैलायां

५ रेणुकायां

६ भद्र-मुस्तायाम्

७ नागरमुस्तायां

८ पृक्कायां

९ चणिकायां चस्त्री राजनि॰।

१० अग्रहायणपौपमासात्मके ऋतुभेदे

११ चन्दनवृक्षे पु॰ हेमच॰

१२ कर्पूरे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम¦ mfn. (-मः-मा-मं) Cold, frigid. n. (-म)
1. Frost, hoar-frost.
2. Ice, snow.
3. Cold.
4. Sandal.
5. Fresh butter.
6. Tin.
7. A pearl.
8. A lotus. m. (-मः)
1. The Sandal tree.
2. The moon.
3. Camphor.
4. The Hima4laya mountain.
5. Winter. f. (-मा)
1. Small carda- moms.
2. RENU4KA4, a perfume.
3. A fragrant grass, (Cyperus.) E. हन् to hurt, मक् Una4di aff., and हि substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम [hima], a. [हि-मक्] Cold, frigid, frosty, dewy.

मः The cold season, winter.

The moon.

The Himālaya mountain.

The sandal tree.

Camphor.

मम् Frost, hoar-frost; हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव R.1.46;9.25;9.28;15.66;16.44; Ki.5.12; अनन्तरत्न- प्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् Ku.1.3,11.

Cold, coldness.

A lotus.

Fresh butter.

A pearl.

Night.

Tin.

Sandal wood.

Comp. अंशुः the moon; प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः Me.91; मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति Ś.1.2; R.5.16;6.47;14.8; Śi.2.49.

camphor. ˚अभिख्यम् silver. -अङ्कः camphor.-अचलः, -अद्रिः the Himālaya mountain; प्रस्थं हिमाद्रे- र्मृगनाभिगन्धि किंचित् क्वणत् किंनरमध्युवास Ku.1.54; R.4.79; 4.3. ˚जा, ˚तनया

Pārvatī.

the Ganges. -अम्बु, -अम्भस् n.

cold water.

dew; निर्धौतहारगुलिकाविशदं हिमाम्भः R.5.7. -अनिलः a cold wind. -अपहः fire.-अब्जम् a lotus. -अभ्रः camphor.

अरातिः fire.

the sun.

the arka and chitraka plants. -अरिः fire. ˚शत्रुः water; Bu. Ch.11.71. -आगमः the cold or winter-season. -आनद्ध a. frozen. -आर्त a. pinched or shivering with cold, chilled.

आलयः the Himālaya mountain; अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः Ku.1.1.

the white Khadira tree. ˚सुता an epithet of Pārvatī. -आह्वः, -आह्वयः camphor. (-यम्) a lotus.-उत्तरा the tawny grape. -उत्पन्ना a kind of sugar.-उद्भवा the plant called Zedoary. -उस्रः the moon; यदा- प्यानं हिमोस्रेण भनक्त्युपवनं कपिः Bk.9.2. -ऋतुः the winter season.

करः the moon; लुठति न सा हिमकरकिरणेन Gīt.7.

camphor.

कूटः the winter season.

the Himālaya mountain. -खण्डम् a hail stone. -गिरिः the Himālaya.-गुः the moon. -गृहम् a room furnished with cool appliances. -जः the Maināka mountain.

जा the plant Zedoary.

Pārvatī. -ज्योतिस् a. cool-rayed (as the moon). -ज्वरः ague. -झटिः, -झण्टिः mist, fog. -तैलम् a kind of camphor ointment. -दीधितिः the moon; प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः Śi.9.29. -दुर्दिनम् wintry weather, cold and bad weather. -द्युतिः the moon. -द्रुमः the Nimba tree. -द्रुह् m. the sun; हरेः प्रगमनं नास्ति, न प्रभानं हिमद्रुहः Bk.9.17. -धातुः the Himālaya mountain. -धामन् m. the moon. -ध्वस्त a. bitten, nipped, or blighted by frost.

पातः cold rain; Pt.3.

fall of snow. -प्रस्थः the Himālaya mountain.-भानुः the moon. -भास्, -रश्मि m. the moon; शोभाभि- भूतहिमबालुकबालुकेन छायाजुषा सविधरोपितपादपेन Rām. ch.5.42; N.2.88; कस्तूरिकां च काश्मीरं पाटीरं हिमबालुकाम् Śiva B.3. 13. -शर्करा a kind of sugar produced from Yavanāla.-शीतल a. ice-cold. -शैलः Himālaya mountain.-श्रथः the moon; चन्दनद्रुमसंच्छन्ना निराकृत-हिमश्रथाः Bk.22. 4. -संहतिः f. a mass of ice or snow. -सरस् n. 'a lake of snow', cold water; न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा Māl.1.31. -स्रुत m. the moon. -स्रुतिः the snow-shower.-हासकः the marshy date-tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिम m. cold , frost RV. etc.

हिम m. the cold season , winter Ka1lid. Ma1rkP.

हिम m. the sandal tree L.

हिम m. the moon(See. हिम-करetc. ) L.

हिम m. camphor L.

हिम n. frost , hoar-frost , snow (rarely " ice ") , Shad2vBr. etc.

हिम n. sandal-wood (of cooling properties) Sus3r.

हिम n. the wood of Cerasus Puddum L.

हिम n. tin L.

हिम n. a pearl L.

हिम n. fresh butter L.

हिम n. a lotus W.

हिम n. N. of a वर्षVP.

हिम mf( आ)n. cold , cool Ja1takam. [ cf. Zd. zima ; Gk. (?-)? ; ? ; ? ; Lat. bi1mus for bihimus ; hiems ; Slav. zima Lit. ? ]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hima, denoting ‘cold,’ ‘cold weather,’ is quite common in the Rigveda,[१] but less frequent later.[२] As ‘snow’ the word appears as a masculine in the Taittirīya Brāhmaṇa,[३] and often later as a neuter.[४] Cf. Hemanta.

  1. i. 116, 8;
    119, 6;
    viii. 32, 26, etc.
  2. Av. vii. 18, 2;
    xiii. 1, 46;
    xix. 49, 5 (night as mother of coolness), etc.
  3. iii. 12, 7, 2.
  4. Saḍviṃśa Brāhmaṇa, vi. 9, etc.

    Cf. Hillebrandt, Vedische Mythologie, 3, 192-195.
"https://sa.wiktionary.org/w/index.php?title=हिम&oldid=506393" इत्यस्माद् प्रतिप्राप्तम्