ब्राह्मण

विकिशब्दकोशः तः

कर्मणा ब्रह्मणोजातः करोति ब्रह्मभावनाम्। स्वधर्मनिरतः शुद्वस्तस्माद्-ब्राह्मण उच्यते” ब्रह्मवे॰ गणेशख॰

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणम्, क्ली, (ब्रह्मन् + अण् न टिलोपः ।) ब्रह्म- संघातः । ब्राह्मणसमूहः । वेदभागः । इति मेदिनी । ने, ६७ ॥

ब्राह्मणः, पुं, ब्राह्मणो विप्रस्य प्रजापतेर्वा अपत्यम् । ब्रह्म वेदस्तमधीते वा सः । इति भरतः ॥ (ब्रह्मन् + अण् “ब्राह्मोऽजातौ ।” ६ । ४ । १७१ । इति नटिलोपः ।) तत्पर्य्यायः । द्विजातिः २ अग्रजन्मा ३ भूदेवः ४ बाडवः ५ विप्रः ६ । इत्यमरः ॥ २ । ७ । ४ । ॥ द्बिजः ७ सूत्र- कण्ठः ८ ज्येष्ठवर्णः ९ अग्रजातकः १० द्विजन्मा ११ वक्त्रजः १२ मैत्रः १३ वेदवासः १४ नयः १५ गुरुः १६ । इति शब्दरत्नाबली ॥ ब्रह्मा १७ षट्कर्म्मा १८ द्विजोत्तमः १९ । इति राजनिर्घण्टः ॥ * ॥ अयं सर्व्ववर्णश्रेष्ठः । ब्रह्मणो मुखाज्जातः । प्लक्षद्वीपे तस्य संज्ञा हंसः । शाल्मलद्वीपे श्रुतिधरः । कुशद्वीपे कुशलः । क्रौञ्चद्वीपे गुरुः । शाकद्वीपे ऋतव्रतः । पुष्कर- द्वीपे सर्व्वे एकवर्णाः । अस्य शास्त्रनिरूपित- धर्म्मास्त्रयः अध्ययनं यजनं दानञ्च । जीविका- स्तिस्रः अध्यापनं याजनं प्रतिग्रहश्च । अयमा- श्रमचतुष्टयवान् भवति । यथा । ब्रह्मचारी गृहस्थः वानप्रस्थः सन्न्यासी च । क्षत्त्रियवैश्य- योस्तु क्रमश एकैकपादहीनत्वमिति बोध्यम् । इति श्रीभागवतम् ॥ * ॥ ब्राह्मणीक्षत्त्रिया- वैश्यासु ब्राह्मणाज्जातो ब्राह्मणः । यथा, -- “ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः । क्षत्त्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥” इति महाभारते अनुशासने । ४७ । २८ ॥ तस्य लक्षणं यथा, -- “जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्बिज उच्यते ॥” इति वह्रिपुराणम् ॥ अपि च । “न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः । सर्व्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥ न्निर्वपेदिति विशेषावधारणकल्पना ९ । एव- मन्यदपि उदाहार्य्यम् ॥ न च हेत्वादीनामन्यतमं ब्राह्मणमिति लक्षणम् । मन्त्रेष्वपि हेत्वादि- सद्भावात् । इन्दवोवामुशन्तिहीति हेतुः । उदानिषुर्महीरिति तस्मादुदकसुच्यते इति निर्वचनम् । मोघमन्नं विन्दते अप्रचेताः इति निन्दा । अग्निर्मूर्द्धादिवः इति प्रशंसा । अधः स्विदासीदुपरिस्विदासीति संशयः वसन्ताय कपिञ्जलानालभत इति विधिः सहस्रमयुताद- द्दितिपरकृतिः । यज्ञेन यज्ञमयजन्त देवा इति पुराकल्पः । इति करणबहुलं ब्राह्मणमिति चेत् न इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेदित्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः । इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेन्न राजाचिद्यं भगं भक्षीत्याह यो वा रक्षाः शुचिरस्मीत्याह इत्यनयोर्मन्त्रयो- रतिव्याप्तेः आख्यायिकारूपं ब्राह्मणमिति चेन्न यमयमीसंवादसूक्तादावतिव्याप्तेः तस्मान्नास्ति ब्राह्मणस्य लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मण- रूपौ द्वावेव वेदभागौ इत्यङ्गीकारात् मन्त्र- लक्षणस्य पूर्ब्बमभिहितत्वादवशिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति । तदेतल्लक्षण- द्वयं जैमिनिः सूत्रयामास तच्चोदकेषु मन्त्रा- ख्याशेषे ब्राह्मणशब्द इत्यादि ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ८४ । “ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥” शिवः । यथा, तत्रैव । १३ । १७ । १३३ । गभस्तिब्रह्मकृद्ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः ॥” ब्रह्म जानातीति व्युत्पत्त्या परब्रह्मवेत्तरि, त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मण पुं।

ब्राह्मणः

समानार्थक:द्विजाति,अग्रजन्मन्,भूदेव,वाडव,विप्र,ब्राह्मण,द्विज,ब्रह्मन्

2।7।4।2।2

आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः। विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥

 : यागादिषट्कर्मयुक्तविप्रः, यागे_यजमानः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रा(व्रा)ह्मण¦ पुंस्त्री॰ ब्रह्म वेदं शुद्धं चैतन्यं वा वेत्त्यधीते वाअण्
“ब्रह्मणो जाताविति” पा॰ न टिलोपः ब्रह्मणोमुखजातत्वात् ब्रह्मणोऽपत्यम् वा अण्।

१ विप्रे जाति-भेदे स्त्रियां जातित्वात् ङीष्।

२ पुक्कायां स्त्री ङीप्।
“ब्रह्म जानाति ब्राह्मणः” इत्युक्ते

३ परब्रह्मज्ञे त्रि॰। ब्राह्मणक्षेत्रे ब्राह्मणाज्जातदेहे तत्सङ्कल्पजातदेहे चबाह्मणत्वजातिः स्वीक्रियते यथा गोमयवृश्चिकोभयजातदेहस्य वृश्चिकत्वं तद्वत्। तत्र सङ्कल्पजाते देहेब्राह्मणत्वं यथा नारदद्रोणादौ। इदानीञ्च ब्राह्मणस्यसत्यसकल्पत्वाभावान्न तथात्वम्। किञ्च कलौ असवर्णाविवाहनिषेधादपि न तथात्वम्। [Page4611-a+ 38]
“ब्राह्मण्यां ब्राह्मणाज्जाती ब्राह्मणः स्यान्न संशयः। क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि” भा॰ दानधर्म-वाक्यस्यापि संकल्पभेदादेव तथात्वेन युगान्तरविषयत्वम्। तस्य लक्षणं यथा
“क्षात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेनच। एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यर्ते” वह्निपु॰।
“न क्रुध्येन्न प्रह्रष्टेच्च मानितोऽमानितश्च यः। सर्वभूतेष्वभयदस्तं--देवा ब्राह्मणं विदुः। अहेरिव गणा-द्भीतः सौहित्यान्नरकादिव। कुणपादिव च स्त्रीभ्यस्तंदेवा ब्राह्मणं विदुः। येन केनचिदाच्छन्नो येन केनचि-दाशितः। यत्र क्व चन शायी च तं देवा ब्राह्मणं विदुः। विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम्। अस्वमेक-चरं शान्तं तं देवा ब्राह्मणं विदुः। जीवितं यस्य ध-र्मार्थं धर्मो रत्यर्थमेव च। अहोरात्रश्च पुण्यार्थस्तंदेवा ब्राह्मणं विदुः। निराशिषमनारम्भं निर्नमस्कर-मस्ततिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणंविदुः” भा॰ मोक्षध॰।
“विशाखयूप उवाच। विप्रस्यलक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता। यतस्तवानु-ग्रहेण वाग्बाणाः ब्राह्मणाः कृताः”। कल्किरुवाच
“वेदास्तमोश्वरं प्राहुरष्यक्तं व्यक्तिमत् परम्। ते वेदा ब्रा-ह्मणमुखे नानाधर्माः प्रकाशिताः। यो धर्मो ब्राह्मणानांहि सा भक्तिर्मम पुष्कला। तयाहं तोषितः श्रीशःसंभवामि युगे युगे। ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानि-र्मितं शमैः। तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः। त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम्। शिरोधरा-न्नाभिमध्यात् पृ{??}र्द्धपरिमाणकम्। यजुर्विदां नाभि-मितं सामगानामयं विधिः। वामस्कन्धेन विधृतं यज्ञ-सूत्रं बलप्रदम्। मृद्भस्मचन्दनाद्यैस्तु धारवेत्तिलकंद्विजः। भाले त्रिपुण्ड्रं कर्माङ्गं केशपर्य्यन्तमुज्ज्वलम्। पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधा कृतम्। ब्रह्म-विष्णुशिवावासं दर्शनात् पापनाशनम्। ब्राह्मणानांमुखे स्यर्गा वाचि वेदाः करे हरिः। गात्रे तीर्थानियागाश्च{??} प्रकृतिस्त्रिवृत्। सावित्री कण्ठकुहराहृदयं ब्रह्मसङ्गतम्। तेषां स्तनान्तरे धर्मः पृष्ठेऽधर्मःप्रकीर्त्तितः। भूदेवा ब्राह्मणा राजन्! पूज्या वन्द्याःसदुक्तिभिः। चातुराश्रम्यकुशला मम धर्मप्रवर्त्तकाः। व लाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः। तेषांवचः पालयितुमवताराः कृता मया। माहाभाग्यं ब्रा-ह्मणानां सर्वपापप्रणाशनम्। कलिदोषहरं श्रुत्वा[Page4611-b+ 38] मुच्यते सर्वतोभयात्” कल्किपु॰

४ अ॰।
“कर्मणा ब्रह्मणोजातः करोति ब्रह्मभावनाम्। स्वधर्मनिरतः शुद्वस्तस्माद्-ब्राह्मण उच्यते” ब्रह्मवे॰ गणेशख॰

३५ अ॰।
“जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शचिः। वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः। शौचाचार-परो नित्यं विघसाशी गुरुप्रियः। नित्यव्रती सत्यरतःस वै ब्राह्मण उच्यते। सत्यं दानमथाऽद्रोह आनृशंस्यकृपा घृणा। तपश्च दृश्यते यत्र स ब्रह्मण इतिस्मृतः”। तस्य धर्मो यथा
“ब्राह्मस्य तु यो धर्मस्तं तेवक्ष्यामि केवलम्। दममेव महाराज। धर्ममाहुः पुरा-तनम्। स्वाध्यायाभ्यसनञ्चैव तत्र कर्म समाप्यते। तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्मणि। अकर्वाणंविकर्माणि श्रान्तं प्रज्ञानतर्पितम्। कुर्वीतोपेत्य सन्तान-मथ दद्याद्यजेत च। संविभज्यापि भोक्तव्यं धनं सद्भि-रितीष्यते। परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः। कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते” पाद्मेस्वर्गख॰

२६ अ॰। तस्य माहात्म्यादि यथा।
“सर्वेषा-मेव वर्णानां ब्राह्मणः परमो गुरुः। तस्मै दानानिदेयानि भक्तिश्रद्धासमन्वितैः। सर्वदेवाग्रजो विप्रःप्रत्यक्षत्रिदशो भुवि। स तारयति दातारं द्स्तरेविश्वसागरे। हरिशर्मोवाच। सर्ववर्णगुरुर्विप्रस्त्वयाप्रोक्तः सुरोत्तम!। तेषां मध्ये च कः श्रेष्ठः कस्मै दानंप्रदीयते। ब्रह्मोवाच। सर्वेऽपि ब्राह्मणाः श्रेष्ठाःपूजनीयाः सदैव हि। अविद्या वा सविद्या वा नात्रकार्य्या विचारणा। स्तेयादिदोषलिप्ता ये ब्राह्मणाब्राह्मणोत्तम!। आत्मभ्यो द्वेषिणस्तेऽपि परेम्यो नकदाचन। अनाचारा द्विजाः पूज्या न च शूद्रा जिते-न्द्रियाः। अभ्यक्ष्यमक्षंका गावः कोलाः सुमतयो न च। माहात्म्यं भूमिदेवानां विशेषादुच्यते मया। तव स्ने-हाद्द्विजश्रेष्ठ! निशामय समाहितः। क्षत्रियाणाञ्चवैश्यानां शूद्राणां गुरवो द्विजाः। अन्योऽन्यं गुरवोज्ञेयाः पूजनीयाश्च भूसुर!। ब्रह्मणं प्रणमेदयस्तु विष्णु-बुद्ध्या नरोत्तमः। आयुः पुत्राश्च कीर्त्तिश्च सम्पत्ति-स्तस्य वर्द्धते। न च नौति द्विजं यस्तु मूढधीर्मानवीभुवि। सुदर्शनेन तच्छीर्षं हन्तुसिच्छति केशवः”। पुष्पादिहस्तस्य विप्रस्य प्रणामनिषेधो यथा।
“पुष्प-हस्तं पयोहस्तं देवहस्तञ्च भूसुर!। न नमेद ब्राह्मणप्रातस्तैसाभ्यङ्गितविग्रहम्। जलस्थं देव{??} ध्यान-[Page4612-a+ 38] माज्जतचेतसम्। देवपूजाञ्च कुर्वन्तं न नमेद् ब्राह्मणंबुधः। बहिष्क्रिया। प्रकुर्वन्तं भुञ्जानञ्च द्विजोत्तम!। तथा सामानि गाय{??} न नमेद् ब्राह्मणं बुधः। ब्राह्मणायत्र तिष्ठन्ति बहवीं द्विजसत्तम। प्रत्येकन्तु वमस्कार-स्तत्र कार्य्यो न धीमता। कृताभिवादनं विप्रं भक्त्या योनाभिवादयेत्। स चाण्डालसमो ज्ञेयो नाभिवाद्यःकदापि च। कृतप्रणामं तनयं नमेतां पितरौ न च। कृनप्रणामाः सर्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः। कृत-दोषान् द्विजान् गाश्च न द्विषन्ति विचक्षणाः। द्विषन्तिघापि मोहेन तेषां रुष्टः सदा हरिः। याचकान् ब्राह्म-णान् यस्तु कोपदृष्ट्या प्रपश्यति। सूचीप्रक्षेपणं तस्यनेत्रयोः कुरुते यमः। विपनिर्भर्त्सनं मूढा येन वक्त्रेणकुर्वते। तस्मिन् वर्क्त्र यमस्तप्तं लौहपिण्डं ददाति वै। ब्राह्मणो यद्गृहे भुङक्त तद्गृहे केशवः स्वयम्। देवताः सकला एव पितरश्च सुरर्षयः। तस्य पादोदकादिमाहात्म्य यथा
“विप्रपादोदकं यस्तु कणमात्रंबहेद्बुधः। देहस्थ पातकं तस्य सर्वमेवाशु नश्यति। कीटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि च। तानि स-र्वाणि तीर्थानि वसन्ति द्विजपादयोः। विप्रपादोदकैर्नित्यंसिक्तं स्याद् यस्य मस्तकम्। स स्नातः सर्वतीर्थेषु सर्वय-ज्ञेषु दीक्षितः। सर्वपापानि घोराणि विप्रहत्यादिकानिच। सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात्। क्षयाद्याव्याधयः सर्वे परमक्लेशदायकाः। गच्छन्ति विलय सद्योविप्रपादाम्ब भक्षणात्। पित्रर्थं यानि तोयानि दीयन्तेविप्रपादयोः। तस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्र-तारकम्। प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः। तेनाचितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः। विप्राणांपादनिर्माल्यं यो मर्त्यः शिरसा वहेत्। सत्यंसत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती”। तस्य प्रद-क्षिणफलम्
“विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः। प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा”। तस्य पादसेवनफलम्
“यो दद्यात् फलताम्बूलं विप्राणां पाद-सेवने। इह लोके सुखं तस्य परलोके ततोऽधिकम्। पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्। मोक्षार्थीलभते मोक्षं विप्रपादस्व सेवनात्। रोगी रोगात् प्रमु-च्येत पापी मुच्येत पातकात्। मुच्येत बन्धनाद्बद्धोविप्राणां पादसेवनात। अनपत्याश्च या नार्य्यो मृताऽ-पत्याश्च या स्त्रियः। बह्वपत्या जीववतसाः स्वुर्विप्रपाद-[Page4612-b+ 38] सेवनात्” पाद्मे क्रियायोगसारे

२ अ॰। तस्य सन्ध्या-वन्दनाकरणे दोषो यथा
“नोपतिष्ठति यः पूर्वां नो-पास्ते यस्तु पश्चिमाम्। स शूद्रवद्वहिः कार्य्यः सर्व-स्माद् द्विजकर्मणः” मनुः। अन्यत्र च
“न गृह्णन्ति सुरा-स्तेषां पितरः पिण्डतर्पणम्। स्वेच्छया च द्विजातेश्चात्रिसन्ध्यरहितस्य च। तस्य सन्ध्याबन्दनफलं यथा
“याजज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति हि। स चसूर्य्यसमो बिप्रस्तेजसा तपसा सदा। तत्पादपद्मरजसासद्यः पूता वसुन्धरा। जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः। तीर्थानि च पवित्राणि तस्य सं-स्पर्शमात्रतः। ततः पापानि यान्त्येव वैनतेयादिवो-रगाः। तस्य निन्द्यकर्माणि यथा
“विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः। एकादशीविहीनश्चविषहीनो यथोरगः। हरेर्नैवद्यभोगी न धारको वृष-वाहकः। शुद्रान्नभोजी विप्रश्च विषहीनो यथोरगा। शवदाही च शूद्राणां यो विप्रा वृषलीपतिः। शूद्राणांसूपकारी च शूद्रयाजी च यो द्विजः। असिजीवी-मसीजीवी विषहीनो यथोरगः। यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः। भगजीवी बार्द्धुषिकोविषहीनो यथोरगः। यः कन्याविक्रयी विप्रो योहरेर्नामविक्रयी। यो विद्याविक्रयी विप्रो विषहीनोयथोरगः। सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च योद्विजः। शिवपूजादिरहितो विषहीनो यथोरगः”। ब्रह्मवै॰ प्र॰

२१ अ॰। अन्यत्र च
“यदि शूद्रां व्रजेद्विप्रोवृषलीपतिरेव सः। स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः। विष्ठासमश्च तत्पिण्डो मूत्रं तस्य चतर्पणम्। तत्पितृणां सुराणाञ्च पूजने तत् समं सति!। काटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम्। द्विजस्यवृषलीभोगान्नश्यत्येव न संशयः। ब्राह्मणश्च सुरापीतःविड्भोजी वृषलीपतिः। हरिवासरभोजी च कुम्भी-पाकं व्रजेद्ध्रुवम्”।
“करोत्यशुद्धां सन्ध्याञ्च सन्ध्यांवा न करोति यः। त्रिसन्ध्यं वर्जयेद् यो वा सन्ध्या-हीनश्च स द्विजः”। नारायणक्षेत्रादितीर्थे तस्य प्रति-ग्रहदोषो यथा
“तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेःपदे। वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे। पुष्करेभास्करक्षेत्रे प्रभासे रासमण्डले। हारद्वारे च केदा{??}सोमे वदरपाचने। सरस्वतीनदीतीरे पुण्ये वृन्दा-वने वने। गोटावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमा-[Page4613-a+ 38] लये। एतेष्वन्धेषु यो दानं प्रतिगृह्णाति कामतः। स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च”। पारि-भाषिकमहापातकिब्राह्मणा यथा
“सप्तोद्रिक्तशूद्रयाजीग्रामयाजीति कीर्त्तितः। देवोपजीवजीवी च देवलश्चप्रकीर्त्तितः। शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः। सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः। एते महा-पातकिनः कुम्भीपाकं प्रयान्ति ते” ब्रह्मवै॰ ज॰ ख॰

२७ अ॰।
“ब्राह्मणस्य स्वधर्मश्च त्रिसन्ध्यमर्चन हरेः। तत्पादोदकनैवेद्यभक्षणञ्च सुधाधिकम्। अन्नं विष्ठा जलं मूत्रमनिवेद्यहरेर्नृप। भवन्ति शूकराः सर्वे ब्राह्मणा यदि भुञ्जते। आजीवं भुञ्जते विपा एकादश्यां न भुञ्जते। कृष्णजन्म-दिने चैव शिवरात्रौ सुनिश्चितम्। तथा रामनवम्याञ्चयत्रतः पुण्यवासरे। ब्राह्मणानां स्वधर्मश्च कथितो वे-धसा नृप।

५९ अ॰। गृहस्थब्राह्मणनियमा यथा{??}वेदं वेदौ तथा वेदानधीत्य तु समाहितः। तदर्थमभि-गम्याथ ततः स्नायाद् द्विजोत्तमः। गुरुवे तु धनं दत्त्वास्नायीत तदनुज्ञया। चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तःस्नातुमर्हति। वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम्। यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम्। छत्रञ्चोष्णीष-ममलं पादुके चाप्युपानहौ। रौक्मे च कुण्डले धार्य्येकृत्तकेशनखः शुचिः। स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत्। अन्यत्र काञ्चनाद्विप्रो न रक्तां बि-भृयात स्रजम्। शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रिय-ष्टर्शनः। नजीर्णमलवद्वासा भवेच्च विभवे सति। न रक्तसुल्वणञ्चान्यधृतं वासो न कुण्डिकाम्। नोपानहौ स्रजंप्राथ पादुके च प्रयोजयेत्। उपवीतमलङ्कारं कुम्भान्कृष्णाजिनानि च। नापसव्यं परीदध्याद्वासा न विकृतंवसेत्। आहरेद्विधिवद्धीमान् सदृशानात्मनः शुभान्। रूपलक्षणसंयुक्तां योनिदोषविवर्जिताम्। अमातृ-गोत्रप्रभवामसमानार्षगोत्रजाम्। आहरेद्ब्राह्मणोभार्य्यां शीलशौचसमन्विताम्। ऋतुकालाभिगामीस्याद् यावत् पुत्रोऽभिजायते। वर्जयेत् प्रतिषिद्धानि प्रय-त्रेन दिनानि तु। ष{??}ष्टमी पञ्चदशी द्वादशी च चतु-र्दशी। ब्रह्मचारी भवेक्षित्यं तद्वज्जन्मक्षयाहनि।{??}दधीतावसथ्याग्निं जुहुवाज्जातवेद{??}म्। व्रतानि{??}तको नित्यं पावनानि च पालयेत्। येदोदितं स्वकंकर्म नित्यं कुर्य्यादतन्द्रियः। अकुर्वाणः पतत्याशु नर-{??}। अभ्यपेत पसतो नित्यं वेदं यज्ञान्न-[Page4613-b+ 38] हापयेत्। कुर्य्यात् गृह्याणि कर्माणि सन्ध्योपासनमेवच। सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा। दैवता-न्यपि गच्छेत् तु कुर्य्याद्भार्य्याभिपोषणम्। न धर्मंख्यापयेद्विद्वान् न पापं घयेदर्पि। कुर्वीतात्महितंनित्यं सर्वभूतानुकम्पकः। वयसा कर्मणाऽर्थस्य श्रुत-स्याभिजनस्य च। देशवागबद्धिसारूप्यमाचरन् विचरेत्सदा। श्रुतिस्मृत्युदितं सम्यक साधुभिर्यश्च सेवितः। तमात्मवन्निषेवेतं नेहेतान्यत्र कर्हिचित्। येनास्य पि-तरो याता येन याताः पितामहाः। तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति। नित्यं स्वाध्यायशीलः स्यान्नित्य यज्ञोपवीतवान्। सत्यवादी जित-क्रोधो ब्रह्मपूयाय कल्पते। सन्ध्यास्नानरतो नित्यं ब्रह्म-यज्ञपरायणः। अनुसूयुर्मृदुर्दान्तो गृहस्थः प्रत्य-यान्विता। वीतरागभयक्रोधो लोभमोहविवर्जितः। सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही। माता-पित्रोर्हिते युक्तो गोब्राह्मणहिते रतः। दाता यज्वादेवभक्तो ब्रह्मलोके महीयते। त्रिवर्गसेवी सततं देव-तानाञ्च पूजनम्। कुर्य्यादहरहर्नित्यं नमस्येत प्रयतःसुरान्। विभागशीलः सततं क्षमायुक्तो दयात्मकः। गृहस्थस्तपसा युक्तो न गृहेऽपि गृही भवेत्। क्षमादया च विज्ञानं सत्यञ्चैव दमः शमः। अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम्। एतस्मान्न प्रमा-द्येत विशेषेण द्विजोत्तमः। यथाशक्ति चरन् कर्मनिन्दितानि विवर्जयेत्। विधूय मोहकलिल लब्धायोगमनुत्तमम्। गृहस्थो मुच्यते बन्धान्नात्र कार्य्या-विचारणा। विगर्हातिक्रमक्षेपहिंसाबन्धबधात्मकान्। अन्यमन्युसमुत्थानां दोषाणां बर्जनं क्षमा। स्वदुः-खेष्विव कारुण्यं परदु खेषु सौहृदात्। दया यांमुनयः प्राहुः साक्षाद्धर्मस्य साधनम्। चतुर्दशानांविद्यानां धारणं हि यथार्थतः। विज्ञानमेतच्च विद्याद्येन धर्मो विवर्द्धते। अधीत्य विधिवद्विद्यामर्थञ्चैवोप-लभ्य तु। धर्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते। सत्येन लोकं जयति सत्यन्तत् परमं पदम्। यथाभूतप्रसादन्तु सत्यमाहुर्मनीषिणः। दमः शरीरावनतिः शमःप्रज्ञाप्रसादजः। अध्यात्ममक्षरं विद्याद्यत्र गत्वा नशोचति। यथा स देवो भगवान् विद्यया शिव! वेद्यते। साक्षादेव महादेव! तज्ज्ञानमिति कीर्त्तितम्। तन्निष्ठ-स्तत्परो विद्धान्नित्यमक्रोधनह् शृचिः।{??}यज्ञपरो[Page4614-a+ 38] विप्रो लभते तदनुत्तमम्। धर्मस्यायतनं यत्नाच्छरीरंपरिपालयेत्। न हि देहं विना रुद्र! पुरुषैर्विद्यते परः। नित्यं धर्मार्थकामेषु युञ्जीत नियतो द्विजः। न धर्मवर्जितं काममर्थं वा मनसा स्मरेत्। सीदन्नपि स्वधर्मेणन त्वधर्मं समाचरेत्। धर्मो हि भगवान् देवो गतिःसर्वेषु जन्तुषु। भूतानां प्रियकारी स्यान्न परद्रोहक-र्मधीः। न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवदेत्। यस्त्विपं नियतो विप्रो धर्माध्यायं पठेत् शुचिः। अघ्या{??}च्छावयेद्वा ब्रह्मलोके महीयते”। कूर्मपु॰

१ {??} उवाच। आनृशंस्यं क्षमा सत्यमहिंसादममार्जवम्। ध्यानं प्रसादो माधुर्य्यं मार्दवं शौचमेवच। इज्या दानं तपः सत्यं स्वाध्यायीह्यात्मनिग्रहः। व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम्। एभिर्युक्तोमुनिश्रेष्ठा! यः सदा वर्त्तते द्विजः। हुत्वा तु पावकंपूर्वं परं ब्रह्माधिगच्छति। अविद्यो वा सविद्यो वानिरग्निः साग्निकोऽपि वा। यो विप्रस्तपसा युक्तः सपरं स्वर्गमाप्नुयात्। सर्वेषामुत्तमं श्रेष्ठं विमुक्तिफल-दायकम्। ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु। सायं प्रातश्च यः सन्ध्यामुपास्तेऽखिन्नमानसः। जपन्हि पावनीं देवीं गायत्रीं वेदमातरम्। तपसा भावितोदेव्या ब्राह्मणः पूतकिल्विषः। न सीदेत् प्रतिगृह्णन् सत्वपि पृथ्वीं ससागराम्। द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रींप्रयतः शुचिः। यस्तस्य दुष्कृतं नास्ति पूर्वतः परतोऽपिवा। यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः। गायत्रीध्यानपूतस्य कलां नार्हति षोडशीम्। एवं किल्विष-युक्तस्तु विनिर्दहति पातकम्। उभे सन्ध्ये ह्युपासीततस्मान्नित्यं द्विजोत्तमः”। तस्य देहापवित्रताहेतुः यथा
“यथा देहापवित्रत्वं विग्रादीनां यतो भवेत्। देवर्षे!शृणु तत् सर्वं नराणामानुपूर्विकम्। जातके मृतके-ऽस्नाते जलौकाभिः क्षते तथा। अपवित्रो द्विजादीनांदेहः सन्ध्यादिकर्मसु। अपूततनूरुत्सर्गे नरो मूत्रपूरीषयोः। अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु। रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते। विप्रादेरशुचिःकायः शस्त्रास्त्रैः कण्टकादिभिः। भुक्तवस्त्राननोच्छि-ष्टेऽपवित्रः कृतषेथुने। शयने ब्राह्मणादीनां शरीरंक्षुरकर्मणि। ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम्। बपुरप्रयतं पूजादानहोमजपादिषु। धूमोद्गारे वमौआद्धपतितान्नादिभोजने। तथा च रेतस्खलने मत्या,[Page4614-b+ 38] देहापवित्रता। अपवित्रं द्विजातीनां वपुः स्याद्राहु-दर्शने। गर्हितदानग्रहणे पतिते पातकादिभिः। अ-शौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज!। सर्व-वर्णाश्रमादोनां तनोः सन्ध्यादिकर्मसु” पाद्मोत्तरञ्चण्डे

१०

९ अ॰।

२ मन्त्रेतरवेदभागे न॰ ऋ॰ भाष्योपोद्घाते आशङ्का-पूर्वकं तल्लक्षणमुक्तं यथा
“तत्र ब्राह्मणस्य लक्षणं नास्ति। कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्य-भागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्य-त्वात्। पूर्वोक्तमन्त्रभाग एकः। भागान्तराणि चकानिचित् पूर्वैरुदाहर्तुं संगृहीतानि
“हेतुर्निर्वचनंनिन्दा प्रशंसा संशयो विधिः। परक्रिया पुरुकिल्पोव्यवर्धारणकल्पनेति”।
“तेन ह्यन्नं क्रियत” इति हेतुः

१ ।
“तद्दघ्नी दधित्वमिति” निर्वचनम्

२ ।
“अमेध्या वै माषाःइति निन्दा

३ ।
“वायुर्वे क्षेपिष्ठेति” प्रशंसा

४ ।
“तद्व्यचि-कित्सा जुहवानी

३ मा हौषा

३ मिति” संशयः

५ ।
“यज-मानेन सम्मितौदुम्भरी भवतीति” विधिः

६ ।
“माषानेवमह्यं पचन्तीति” परकृतिः

७ ।
“पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः

८ ।
“यावतोऽश्वान् परिगृह्णीयात्ता-वतो वारुणांश्चतुष्कपालान्निर्वपेदिति” विशेषावधारण-कल्पना

९ । एवमन्यदप्युदाहार्य्यम्। न च हेत्वादीना-मन्यतमं ब्राह्मणमिति लक्षणम्। मन्त्रोष्वपि हेत्वादि-सद्भावात्।
“इन्दवो वा मुशन्ति हीति” हेतुः।
“उदा-निषुर्महीरिति तस्मादुदकमुच्यत इति” निर्वचनम्।
“मोघमन्नं विन्दते अप्रचेताः” इति निन्दा।
“अग्निर्मूर्द्धादिवः ककुदिति” प्रशंसा।
“अधः स्विदासी

३ दुपरि स्विदासी

३ दिति” संशयः।
“वसन्ताय कपिञ्जलानालभेत” इति विधिः।
“सहस्रमयुतं ददाविति” परकृतिः।
“यज्ञेन यज्ञमयजन्तदेवाः” इति पुराकल्पः। इतिकरणबहुलं ब्राह्मणमितिचेत् न
“इत्यददा इत्ययजथा इत्यपच इति
“ब्राह्मणोगायेत्” इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः। इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेत् न
“राजा चिदां भगं भक्षीत्याह यो मायातुं यातुधाने-त्याह यो वा रक्षः।
“शुचिरस्मीत्याहे श्रनयोर्मन्त्रयो-रतिव्याप्तेः। आख्यायिकारूपं ब्राह्मणमिति चेत् नयमयमीसंवादसूक्तादावतिव्याप्तेः। तस्मान्नास्ति ब्राह्मण-लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्वावेव वेद-भागावित्यङ्गीकारात् मन्त्रलक्षणस्य पूर्बमभिहितत्वादव-शिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति”। [Page4615-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मण¦ m. (-णः) A man of the first Hindu tribe, a Bra4hman. n. (-णं)
1. An assemblage of Bra4hmans, a council, a conclave.
2. A portion of the Ve4das, that which comprises the precepts that inculcate reli- gious duties, the maxims which explain those precepts and the arguments which relate to theology; it is, however, now often blended with other portions. f. (-णी)
1. The wife of a Bra4hman, or a woman of the Bra4hminical tribe.
2. A kind of wasp.
3. A small ant.
4. a potherb, (Ruta graveolens.)
5. A shrub, (Sipho- nanthus Indica.)
5. A sort of grass, (Trigonella corniculata.) E. ब्रह्मन् the Ve4da, &c. अण् aff. and the final syllable of the ori- ginal word retained.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मण [brāhmaṇa], a. (-णी f.) [ब्रह्म वेदं शुद्धं चैतन्यं वा वेत्त्वधीते वा अण्]

Belonging to a Brāhmaṇa.

Befitting a Brāhmaṇa.

Given by a Brāhmaṇa.

Relating to religious worship.

One who knows Brahma.

णः A man belonging to the first of the four original castes of the Hindus, a Brāhmaṇa (born from the mouth of the puruṣa); ब्राह्मणो$स्य मुखमासीत् Rv.1.9. 12; Ms.1.31,96; (जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ or जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते ॥).

A priest, theologian.

An epithet of Agni.

N. of the twentyeighth Nakṣatra.

णम् An assemblage or society of Brāhmaṇas.

That portion of the Veda which states rules for the employment of the hymns at the various sacrifices, their origin and detailed explanation, with sometimes lengthy illustrations in the shape of legends or stories. It is distinct from the Mantra portion of the Veda.

N. of that class of the Vedic works which contain the Brāhmaṇa portion (regarded as Śruti or part of the revelation like the hymns themselves). Each of the four Vedas has its own Brāhmaṇa or Brāhmaṇas: ऐतरेय or आश्व- लायन and कौषीतकी or सांख्यायन belonging to the Ṛigveda; शतपथ to the Yajurveda, पञ्चविंश and षड्विंश and six more to the Sāmaveda, and गोपथ to the Atharvaveda.

The Soma vessel of the Brahman priest. -Comp. -अतिक्रमः offensive or disrespectful conduct towards Brāhmaṇas, insult to Brāhmaṇas; ब्राह्मणातिक्रमत्यागो भवता- मेव भूतये Mv.2.1. -अगर्शनम् absence of Brahmanical instruction or guidance; वृषलत्वं गता लोके ब्राह्मणादर्शनेन च Ms.1.43. -अपाश्रयः seeking shelter with Brāhma- ṇas. -अभ्युपपत्तिः f. protection or preservation of, or kindness shown to, a Brāhmaṇa; ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् Ms.8.112. -आत्मक a. belonging to Brāhmaṇas. -घ्नः the slayer of a Brāhmaṇa; स्त्रीबाल- ब्राह्मणघ्नांश्च हन्याद् द्विट्सेविनस्तथा Ms.9.232.

चाण्डालः a degraded or outcast Brāhmaṇa; यथा ब्राह्मणचाण्डालः पूर्व- दृष्टस्तथैव सः Ms.9.87.

the son of a Śūdra father by a Brāhmaṇa woman. -जातम्, -जातिः f. the Brāhmaṇa caste. -जीविका the occupation or means of livelihood prescribed for a Brāhmaṇa; अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ॥ षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥. -द्रव्यम्, -स्वम् a Brāhmaṇa's property. -निन्दकः a blasphemer or reviler of Brāhmaṇas. -प्रसंगः the applicability of the term Brāhmaṇa. -प्रातिवेश्यः a neighbouring Brāhmaṇa; ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे Y.2.263. -प्रियः N. of Viṣṇu. -ब्रुवः one who pretends to be a Brāhmaṇa, one who is a Brāhmaṇa only in name and neglects the duties of his caste; बहवो ब्राह्मणब्रुवा निवसन्ति Dk.; सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे Ms.7.85;8.2. -भावः the rank or condition of a Brāhmaṇa. -भूयिष्ठ a. consisting for the most part of Brāhmaṇas. -यष्टिका, -यष्टी Clerodendrum Siphonantus (Mar. भारंग). -वधः the murder of a Brāhmaṇa, Brahmanicide. -वाचनम् the recitation of benedictions. -संतर्पणम् feeding or satisfying Brāhmaṇas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मण mfn. relating to or given by a Brahman , befitting or becoming a -BrBrahman , Brahmanical AV. TBr. MBh.

ब्राह्मण m. one who has divine knowledge (sometimes applied to अग्नि) , a Brahman , a man belonging to the 1st of the 3 twice-born classes and of the 4 original divisions of the Hindu body (generally a priest , but often in the present day a layman engaged in non-priestly occupations although the name is strictly only applicable to one who knows and repeats the वेद) RV. etc.

ब्राह्मण m. = ब्राह्मणाच्छंसिन्Ka1tyS3r.

ब्राह्मण m. a Brahman in the second stage (between मात्रand श्रोत्रिय) Hcat.

ब्राह्मण m. N. of the 28th lunar mansion L.

ब्राह्मण n. that which is divine , the divine AV.

ब्राह्मण n. sacred or -ddivine power ib. A1s3vGr2.

ब्राह्मण n. Brahmanical explanation , explanations of sacred knowledge or doctrine ( esp. for the use of the Brahmans in their sacrifices) Br.

ब्राह्मण n. the ब्राह्मणportion of the वेद(as distinct from its मन्त्रand उपनिषद्portion) and consisting of a class of works called ब्राह्मणs (they contain rules for the employment of the मन्त्रs or hymns at various sacrifices , with detailed explanations of their origin and meaning and numerous old legends ; they are said by सायणto contain two parts: 1. विधि, rules or directions for rites ; 2. अर्थ-वाद, explanatory remarks ; each वेदhas its own ब्राह्मण, that of the RV. is preserved in 2 works , viz. the ऐतरेय, sometimes called आश्वलायन, and the कौषीतकिor शाङ्खायन- ब्राह्मण; the white यजुर्-वेदhas the शत-पथ-ब्राह्मण-Br ; the black यजुर्-वेदhas the -Br ब्राह्मणwhich differs little from the text of its संहिता; the SV. has 8 -Br ब्राह्मणs , the best known of which are the प्रौढor पञ्च-विंशand the षड्विंश; the AV. has one -Br ब्राह्मणcalled गो-पथ) Nir. Gr2S3rS. etc.

ब्राह्मण n. the सोमvessel of the ब्रह्मन्priest RV. AV.

ब्राह्मण n. a society or assemblage of Brahmans , a conclave W.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BRĀHMAṆA : (BRĀHMIN).

(1) Origin. Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras are the caturvarṇas or the four castes. The Purāṇas say that the four castes originated from different parts of the body of Brahmā. See Manusmṛti, Chapter 1, Stanza 87

“Sarvasyāsya tu sargasya
Guptyarthaṁ sa mahādyutiḥ
Mukhabāhūrūpajjānāṁ
Pṛthakkarmāṇyakalpayat.


(With a view to sustain the world, Brahmā ordered acti- vities, for the four castes (Brāhmaṇa Kṣatriya, Vaiśya, and Śūdra) who were born from his face, arms, thighs and feet). From this statement it is seen that the Brāh- maṇas were born from the face, Kṣatriyas from the arms, Vaiśyas from the thighs and Sūdras from the feet of Brahmā.

2) The activities of a Brāhmaṇa. The duties of a Brāhmaṇa are, performing sacrifice, and encouraging others to perform sacrifice, learning Vedas and teaching Vedas, giving gifts and getting remuneration. A Brāhmaṇa has two births in one life. Till the time of investiture with the sacred string is one birth and from that period on- wards is the second birth. So a Brāhmaṇa is called ‘dvija’ or twice-born.

The Brāhmaṇas were allowed to do the works of agri- culture, keeping cows, trade and commerce and Kusīda (money-lending). Living on the interest of money giving out as loan is Kusīda. But they should not trade on products from cow, jaggery, salt, lac and flesh. The suffix ‘Śarmā’ should be added to the name of Brāhmaṇa. A Brāhmaṇa can have four wives.


_______________________________
*6th word in right half of page 158 (+offset) in original book.

BRĀHMAṆA(M) : See Veda.


_______________________________
*7th word in right half of page 158 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Brāhmaṇa, ‘descendant of a Brahman’ (i.e., of a priest), is found only a few times in the Rigveda,[१] and mostly in its latest parts. In the Atharvaveda[२] and later[३] it is a very common word denoting ‘priest,’ and it appears in the quadruple division of the castes in the Puruṣa-sūkta (‘hymn of man’) of the Rigveda.[४]

It seems certain that in the Rigveda this Brāhmaṇa, or Brahmin, is already a separate caste, differing from the warrior and agricultural castes.[५] The texts regularly claim for them a superiority to the Kṣatriya caste,[६] and the Brahmin is able by his spells or manipulation of the rite to embroil the people and the warriors[७] or the different sections of the warriors.[८] If it is necessary to recognize, as is sometimes done, that the Brahmin does pay homage to the king at the Rājasūya,[९] nevertheless the unusual fact is carefully explained away so as to leave the priority of the Brahmin unaffected. But it is expressly recognized that the union of the Kṣatriya and the Brāhmaṇa is essential for complete prosperity.[१०] It is admitted[११] that the king or the nobles might at times oppress the Brahmins, but it is indicated that ruin is then certain swiftly to follow.

The Brahmins are gods on earth,[१२] like the gods in heaven, but this claim is hardly found in the Rigveda.[१३]

In the Aitareya Brāhmaṇa[१४] the Brahmin is said to be the ‘recipient of gifts’ (ādāyī) and the ‘drinker of the offering’ (āpāyī). The other two epithets applied, āvasāyī and yathākāma-prayāpya, are more obscure; the former denotes either ‘dwelling everywhere’[१५] or ‘seeking food’;[१६] the latter is usually taken as ‘moving at pleasure,’ but it must rather allude to the power of the king to assign a place of residence to the Brahmin.

In the Śatapatha Brāhmaṇa[१७] the prerogatives of the Brahmin are summed up as (1) Arcā, ‘honour’; (2) Dāna, ‘gifts’; (3) Ajyeyatā, ‘freedom from oppression’; and (4) Avadhyatā, ‘freedom from being killed.’ On the other hand, his duties are summed up as (5) Brāhmaṇya, ‘purity of descent’; (6) Pratirūpa-caryā, ‘devotion of the duties of his caste’; and (7) Loka-pakti, ‘the perfecting of people’ (by teaching).

1. Respect paid to Brahmins.--The texts are full[१८] of references to the civilities to be paid to the Brahmin. He is styled bhagavant,[१९] and is provided with good food[२०] and entertainment wherever he goes. Indeed, his sanctity exempts him from any close inquiry into his real claim to Brahminhood according to the Pañcaviṃśa Brāhmaṇa.[२१]

2. Gifts to Brahmins.--The Dānastuti (‘Praise of gifts’) is a recognized feature of the Rigveda, and the greed of the poets for Dakṣiṇās, or sacrificial fees, is notorious. Vedic texts[२२] themselves recognize that the literature thence resulting (Nārā- śaṃsī) was often false to please the donors. It was, however, a rule[२३] that Brahmins should not accept what had been refused by others; this indicates a keen sense of the danger of cheapening their wares. So exclusively theirs was the right to receive gifts that the Pañcaviṃśa Brāhmaṇa[२४] has to explain how Taranta and Purumīḷha became able to accept gifts by composing a Rigvedic hymn.[२५] The exaggerations in the celebration of the gifts bestowed on the priests has the curious result of giving us a series of numerals of some interest (Daśan). In some passages[२६] certain gifts--those of a horse or sheep--are forbidden, but this rule was not, it is clear, generally observed.

3. Immunities of Brahmins.--The Brahmin claimed to be exempt from the ordinary exercise of the royal power. When a king gives all his land and what is on it to the priests, the gift does not cover the property of the Brahmin according to the Śatapatha Brāhmaṇa.[२७] The king censures all, but not the Brahmin,[२८] nor can he safely oppress any Brahmin other than an ignorant priest.[२९] An arbitrator (or a witness) must decide (or speak) for a Brahmin against a non-Brahmin in a legal dispute.[३०]

The Brahmin's proper food is the Soma,[३१] not Surā[३२] or Parisrut,[३३] and he is forbidden to eat certain forms of flesh.[३४] On the other hand, he alone is allowed to eat the remains of the sacrifice,[३५] for no one else is sufficiently holy to consume food which the gods have eaten. Moreover, though he cannot be a physician,[३६] he helps the physician by being beside him while he exercises his art.[३७] His wife[३८] and his cow[३९] are both sacred.

4. Legal Position of Brahmins.--The Taittirīya Saṃhitā[४०] lays down a penalty of a hundred (the unit meant is unknown) for an insult to a Brahmin, and of a thousand for a blow; but if his blood is drawn, the penalty is a spiritual one. The only real murder is the slaying of a Brahmin according to the Satapatha Brāhmaṇa.[४१] The crime of slaying a Brahmin ranks above the sin of killing any other man, but below that of killing an embryo (bhrūṇa) in the Yajurveda;[४२] the crime of slaying an embryo whose sex is uncertain is on a level with that of slaying a Brahmin.[४३] The murder of a Brahmin can be expiated only by the horse sacrifice,[४४] or by a lesser rite in the late Taittirīya Āraṇyaka.[४५] The ritual slaying of a Brahmin is allowed in the later ceremonial,[४६] and hinted at in the curious legend of Śunaḥśepa;[४७] and a Purohita might be punished with death for treachery to his master.[४८]

5. Purity of Birth.--The importance of pure descent is seen in the stress laid on being a descendant of a Ṛṣi (ārṣeya).[४९] But, on the other hand, there are clear traces of another doctrine, which requires learning, and not physical descent, as the true criterion of Ṛṣihood.[५०] In agreement with this is the fact that Satyakāma Jābāla was received as a pupil, though his parentage was unknown, his mother being a slave girl who had been connected with several men,[५१] and that in the Śatapatha Brāhmaṇa[५२] the ceremony on acceptance as a pupil required merely the name of the pupil. So Kavaṣa is taunted in the Rigveda Brāhmaṇas[५३] as being the son of a female slave (Dāsī), and Vatsa cleared himself of a similar imputation by a fire ordeal.[५४] Moreover, a very simple rite was adequate to remove doubts as to origin.[५५] In these circumstances it is doubtful whether much value attaches to the Pravara lists in which the ancestors of the priest were invoked at the beginning of the sacrifice by the Hotṛ and the Adhvaryu priests.[५६] Still, in many parts of the ritual the knowledge of two or more generations was needed,[५७] and in one ceremony[५८] ten ancestors who have drunk the Soma are required, but a literal performance of the rite is excused. Moreover, there are clear traces of ritual variations in schools, like those of the Vasiṣṭhas and the Viśvāmitras.

6. The Conduct of the Brahmin.--The Brahmin was required to maintain a fair standard of excellence.[५९] He was to be kind to all[६०] and gentle,[६१] offering sacrifice and receiving gifts.[६२] Especial stress was laid on purity of speech;[६३] thus Viśvantara's excuse for excluding the Śyāparṇas from his retinue was their impure (apūtā) speech.[६४] Theirs was the craving for knowledge[६५] and the life of begging.[६६] False Brahmins are those who do not fulfil their duties[६७] (cf. Brahmabandhu) . But the penances for breach of duty are, in the Sūtras, of a very light and unimportant character.[६८]

7. Brahminical Studies.--The aim of the priest is to obtain pre-eminence in sacred knowledge (brahma-varcasam), as is stated in numerous passages of Vedic literature.[६९] Such distinction is not indeed confined to the Brahmin: the king has it also, but it is not really in a special manner appropriate to the Kṣatriya.[७०] Many ritual acts are specified as leading to Brahmavarcasa,[७१] but more stress is laid on the study of the sacred texts: the importance of such study is repeatedly insisted upon.[७२]

The technical name for study is Svādhyāya: the Satapatha Brāhmaṇa is eloquent upon its advantages,[७३] and it is asserted that the joy of the learned Śrotriya, or ‘student,’ is equal to the highest joy possible.[७४] Nāka Maudgalya held that study and the teaching of others were the true penance (tapas).[७५] The object was the ‘threefold knowledge’ (trayī vidyā), that of the Ṛc, Yajus, and Sāman,[७६] a student of all three Vedas being called tri-śukriya[७७] or tri-śukra,[७८] ‘thrice pure.’ Other objects of study are enumerated in the Śatapatha Brāhmaṇa,[७९] in the Taittirīya Āraṇyaka,[८०] the Chāndogya Upaniṣad,[८१] etc. (See Itihāsa, Purāṇa; Gāthā, Nārāśaṃsī; Brahmodya; Anuśāsana, Anuvyākhyāna, Anvākhyāna, Kalpa, 2. Brāhmaṇa; Vidyā, Kṣatravidyā, Devajanavidyā, Nakṣatravidyā, Bhūtavidyā, Sarpavidyā; Atharvāṅgirasaḥ, Daiva, Nidhi, Pitrya, Rāśi; Sūtra, etc.)

Directions as to the exact place and time of study are given in the Taittirīya Āraṇyaka[८२] and in the Sūtras. If study is carried on in the village, it is to be done silently (manasā); if outside, aloud (vācā).

Learning is expected even from persons not normally competent as teachers, such as the Carakas, who are recognized in the Śatapatha Brāhmaṇa[८३] as possible sources of information. Here, too, may be mentioned the cases of Brahmins learning from princes, though their absolute value is doubtful, for the priests would naturally represent their patrons as interested in their sacred science: it is thus not necessary to see in these notices any real and independent study on the part of the Kṣatriyas.[८४] Yājñavalkya learnt from Janaka,[८५] Uddālaka Āruṇi and two other Brahmins from Pravāhaṇa Jaivali,[८६] Dṛptabālāki Gārgya from Ajātaśatru,[८७] and five Brahmins under the lead of Aruṇa from Aśvapati Kaikeya.[८८] A few notices show the real educators of thought: wandering scholars went through the country[८९] and engaged in disputes and discussions in which a prize was staked by the disputants.[९०] Moreover, kings like Janaka offered rewards to the most learned of the Brahmins;[९१] Ajātaśatru was jealous of his renown, and imitated his generosity. Again, learned women are several times mentioned in the Brāhmaṇas.[९२]

A special form of disputation was the Brahmodya, for which there was a regular place at the Aśvamedha (‘horse sacrifice’)[९३] and at the Daśarātra (‘ten-day festival’).[९४] The reward of learning was the gaining of the title of Kavi or Vipra, ‘sage.’[९५]

8. The Functions of the Brahmin.--The Brahmin was required not merely to practise individual culture, but also to give others the advantage of his skill, either as a teacher or as a sacrificial priest, or as a Purohita.

As a teacher the Brahmin has, of course, the special duty of instructing his own son in both study and sacrificial ritual.[९६] The texts give examples of this, such as Āruṇi and Śvetaketu,[९७] or mythically Varuṇa and Bhṛgu.[९८] This fact also appears from some of the names in the Vaṃśa Brāhmaṇa[९९] of the Sāmaveda and the Vaṃśa (list of teachers) of the Śāṅkhāyana Āraṇyaka.[१००] On the other hand, these Vaṃśas and the Vaṃśas of the Śatapatha Brāhmaṇa show that a father often preferred to let his son study under a famous teacher. The relation of pupil and teacher is described under Brahmacarya. A teacher might take several pupils,[१०१] and he was bound to teach them with all his heart and soul.[१०२] He was bound to reveal everything to his pupil, at any rate to one who was staying with him for a year (saṃvatsara-vāsin),[१०३] an expression which shows, as was natural, that a pupil might easily change teachers. But, nevertheless, certain cases of learning kept secret and only revealed to special persons are enumerated.[१०४] The exact times and modes of teaching are elaborately laid down in the Sūtras,[१०५] but not in the earlier texts.

As priest the Brahmin operated in all the greater sacrifices; the simple domestic (gṛhya) rites could normally be performed without his help, but not the more important rites (śrauta). The number varied: the ritual literature requires sixteen priests to be employed at the greatest sacrifices (see Ṛtvij), but other rites could be accomplished with four,[१०६] five,[१०७] six,[१०८] seven,[१०९] or ten[११०] priests. Again, the Kauṣītakins[१११] had a seventeenth priest beside the usual sixteen, the Sadasya, so called because he watched the performance from the Sadas, ‘seat.’ In one rite, the Sattra (‘sacrificial session’) of the serpents, the Pañcaviṃśa Brāhmaṇa,[११२] adds three more to the sixteen, a second Unnetṛ, an Abhigara, and an Apagara. The later ritual places the Brahman at the head of all the priests, but this is probably not the early view (see Brahman).

The sacrifice ensured, if properly performed, primarily the advantages of the sacrificer (yajamāna),[११३] but the priest shared in the profit, besides securing the Dakṣiṇās. Disputes between sacrificers and the priests were not rare, as in the case of Viśvantara and the Śyāparṇas,[११४] or Janamejaya and the Asitamṛgas;[११५] and the Aiṣāvīras are referred to as undersirable priests.[११६] Moreover, Viśvāmitra once held the post of Purohita to Sudās, but gave place to Vasiṣṭha.

The position of Purohita differed considerably from that of the ordinary priest, for the Purohita not merely might officiate at the sacrifice, but was the officiator in all the private sacrifices of his king. Hence he could, and undoubtedly sometimes did, obtain great influence over his master in matters of secular importance; and the power of the priesthood in political as opposed to domestic and religious matters, no doubt rested on the Purohita.

There is no recognition in Vedic literature of the rule later prevailing by which, after spending part of his life as a Brahmacārin, and part as a householder, the Brahmin became an ascetic[११७] (later divided into the two stages of Vānaprastha, ‘forest-dweller,’ and Saṃnyāsin, ‘mystic’). Yājñavalkya's case[११८] shows that study of the Absolute might empty life of all its content for the sage, and drive him to abandon wife and family. In Buddhist times the same phenomenon is seen[११९] applying to other than Brahmins. The Buddhist texts are here confirmed in some degree by the Greek authorities.[१२०] The practice bears a certain resemblance to the habit of kings, in the Epic tradition,[१२१] of retiring to the forest when active life is over.

From the Greek authorities[१२२] it also appears--what is certainly the case in the Buddhist literature[१२३] --that Brahmins practised the most diverse occupations. It is difficult to say how far this was true for the Vedic period. The analogy of the Druids[१२४] --in some respects very close--suggests that the Brahmins may have been mainly confined to their professional tasks, including all the learned professions such as astronomy[१२५] and so forth. This is not contradicted by any Vedic evidence, for instance, the poet of a hymn of the Rigveda[१२६] says he is a poet, his father a physician (Bhiṣaj), and his mother a grinder of corn (Upala-prakṣiṇī). This would seem to show that a Brahmin could be a doctor, while his wife would perform the ordinary household duties. So a Purohita could perhaps take the field to assist the king by prayer, as Viśvāmitra,[१२७] and later on Vasiṣṭha[१२८] do, but this does not show that priests normally fought. Nor do they seem normally to have been agriculturists or merchants. On the other hand, they kept cattle: a Brahmacārin's duty was to watch his master's cattle.[१२९] It is therefore needless to suppose that they could not, and did not, on occasion turn to agricultural or mercantile pursuits, as they certainly did later. But it must be remembered that in all probability there was more purity of blood, and less pressure of life, among the Brahmins of the Vedic age than later in Buddhist times, when the Vedic sacrificial apparatus was falling into grave disrepute.

It is clear that the Brahmins, whatever their defects, represented the intellectual side of Vedic life, and that the Kṣatriyas, if they played a part in that life, did so only in a secondary degree, and to a minor extent. It is natural to suppose that the Brahmins also composed ballads, the precursors of the epic; for though none such have survived, a few stanzas of this character, celebrating the generosity of patrons, have been preserved by being embedded in priestly compositions. A legend in the Śatapatha Brāhmaṇa[१३०] shows clearly that the Brahmins regarded civilization as being spread by them only: Kosala and Videha, no doubt settled by Āryan tribes, are only rendered civilized and habitable by the influence of pious Brahmins. We need not doubt that the non-Brahminical tribes (see Vrātya) had attained intellectual as well as material civilization, but it is reasonable to assume that their civilization was inferior to that of the Brahmins, for the history of Hinduism is the conquest by the Brahmins--not by arms, but by mind--of the tribes Āryan and non-Āryan originally beyond the pale.

2. Brāhmaṇa, ‘religious explanation,’[१३१] is the title of a class of books which as such are only mentioned in the Nirukta[१३२] and the Taittirīya Āraṇyaka,[१३३] and then in the Sūtras, where the names of the Brāhmaṇas occur, showing that literary works were in existence.

3. Brāhmaṇa is taken by Roth in the St. Petersburg Dictionary[१३४] to mean the ‘Soma cup of the Brahman’ in two passages of the Rigveda[१३५] and one of the Atharvaveda.[१३६]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मण पु.
(ब्रह्मन् + अण्) हिन्दुओं के प्रथम वर्ग का नाम, उस यजमान का नामकरण जो दीक्षित हो चुका है, ‘अन्यो दीक्षितोऽयं ब्राह्मण इत्याह त्रिरुच्चैः’, का.श्रौ.सू. (यद्यपि मूल रूप से वह ब्राह्मणेतर जाति का हो सकता है, जैसे वैश्य अथवा राजन्य), द्रष्टव्य 7.4.12 (ब्राह्मण इत्वेव वैश्यराजन्य-योरपि श्रुतेः); न. उन कृतियों का वर्ग जो ब्रह्मभाग ब्राह्मण वेदों का भाग होते हुए भी संहिता एवं उपनिषदों से इतर के रूप में निरूपित है। सायण के अनुसार, ब्राह्मण के दो भाग हैं ः (i) विधि (यज्ञों के सम्बन्ध में नियम एवं निर्देश); (ii) अर्थवाद (व्याख्यात्मक टिप्पणी ः प्रशंसा अथवा निन्दा), भट्ट भास्कर मिश्र के अनुसार ‘ब्राह्मणं नाम कर्मणस्तन्मात्राणां व्याख्यानग्रन्थः’, तै.सं.भा. 1.5.1; ‘शेषे ब्राह्मण शब्दः’ मी.सू. 2.1.6०; सभी वेदों के अपने ब्राह्मण ग्रन्थ हैं।

  1. i. 164, 45;
    vi. 75, 10;
    vii. 103, 1. 7. 8;
    x. 16, 6;
    71, 8. 9;
    88, 19;
    90, 12;
    97, 22;
    109, 4. See Muir, Sanskrit Texts, 12, 251-257;
    Roth, Nirukta, Erläuterungen, 126;
    St. Petersburg Dictionary, s.v., where Rv. viii. 58, 1, is added;
    Ludwig, Translation of the Rigveda, 3, 220-226.
  2. ii. 6, 3;
    iv. 6, 1;
    v. 17, 9;
    18, 1 et seq.;
    19, 2 et seq.;
    xi. 1, 28;
    xix. 34, 6;
    35, 2, etc.
  3. Taittirīya Saṃhitā, i. 6, 7, 2;
    ii. 1, 2, 8, etc.;
    Vājasaneyi Saṃhitā, vii. 46. etc.
  4. x. 90.
  5. Cf. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 235;
    Geldner, Vedische Studien, 2, 146, n. 1;
    and see Varṇa.
  6. See Maitrāyaṇī Saṃhitā, iv. 3, 8;
    Kāṭhaka Saṃhitā, xxix. 10;
    Vājasaneyi Saṃhitā, xxi. 21;
    Śatapatha Brāhmaṇa, v. 4, 4, 15;
    xiii. 1, 9, 1;
    3, 7, 8;
    Aitareya Brāhmaṇa, vii. 15;
    viii. 9;
    Pañcaviṃśa Brāhmaṇa, ii. 8, 2;
    xi. 11;
    9;
    xv. 6, 3;
    and cf. Brahmapurohita;
    Weber, Indische Studien, 10, 27 et seq.
  7. See Maitrāyaṇī Saṃhitā, ii. 1, 7;
    iii. 3, 10;
    Taittirīya Saṃhitā, ii. 2, 11, 2, etc.
  8. Maitrāyaṇī Saṃhitā, iii. 3, 10.
  9. Bṛhadāraṇyaka Upaniṣad, i. 4, 23 (Mādhyaṃdina = i. 4, 11 Kāṇva). Cf. Kāṭhaka Saṃhitā, xxviii. 5;
    Śatapatha Brāhmaṇa, i. 2, 3, 2;
    v. 4, 2, 7. Contrast the claim that Soma alone is King of the Brahmins, Vājasaneyi Saṃhitā, x. 18;
    Śatapatha Brāhmaṇa, v. 4, 2, 3.
  10. See Taittirīya Saṃhitā, v. 1, 10, 3;
    Kāṭhaka Saṃhitā, xix. 10;
    xxvii. 4;
    xxix. 10;
    Maitrāyaṇī Saṃhitā, ii. 2, 3;
    7, 7;
    iii. 1, 9;
    2, 3;
    iv. 3, 9;
    Vājasaneyi Saṃhitā, xx. 25;
    Pañcaviṃśa Brāhmaṇa, xix. 17, 4;
    Śatapatha Brāhmaṇa, iv. 1, 4, 6;
    v. 4, 4, 15;
    Aitareya Brāhmaṇa, viii. 10. 17, 24, 25, etc. Cf. Purohita.
  11. Maitrāyaṇī Saṃhitā, i. 8, 7;
    Pañcavimśa Brāhmaṇa, xviii. 10, 8;
    Av. v. 1719;
    Taittirīya Brāhmaṇa, i. 7, 2, 6;
    Śatapatha Brāhmaṇa, xiii. 1, 5, 4.
  12. Av. v. 3, 2;
    vi. 13, 1;
    44, 2;
    xix. 62, 1 (compared with xix. 32, 8), and probably v. 11, 11;
    Taittirīya Saṃhitā, i. 7, 3, 1;
    ii. 5, 9, 6;
    Kāṭhaka Saṃhitā, viii. 13;
    Maitrāyaṇī Saṃhitā, i. 4, 6;
    Śatapatha Brāhmaṇa, ii. 2, 2, 6;
    4, 3, 14;
    iii. 1, 1, 11;
    iv. 3, 4, 4. See Weber, op. cit., 10, 35, 36;
    von Schroeder, Indiens Literatur und Cultur, 146, 147.
  13. Neither in i. 139, 7, nor ix. 99, 6 (see Roth, St. Petersburg Dictionary, (s.v. deva), is this sense at all probable. Zimmer, Altindisches Leben, 206, quotes 1, 128, 8, but that also is uncertain.
  14. vii. 29, 2. Cf. Varṇa. n. 71.
  15. Weber, Indische Studien, 9, 326.
  16. Muir, Sanskrit Texts, 5, 439.
  17. xi. 5, 7, 1 et seq. See Weber, op. cit., 10, 41 et seq.
  18. E.g., Kāṭhaka Saṃhitā;
    xxv. 3;
    Taittirīya Brāhmaṇa, i. 1, 10, 6;
    Satapatha Brāhmaṇa, ii. 4, 1, 10;
    3, 4, 6, etc.
  19. Śatapatha Brāhmaṇa, xiv. 6, 1, 2.
  20. Kāṭhaka Saṃhitā, xix. 12.
  21. vi. 5, 8;
    Kāṭhaka Saṃhitā, xxvii. 2.
  22. Kāṭhaka Saṃhitā, xiv. 5;
    Taittirīya Brāhmaṇa, i. 3, 2, 6, 7.
  23. Śatapatha Brāhmaṇa, iii. 5, 1, 25. Cf. also Bṛhadāraṇyaka Upaniṣad, iii. 15, 8;
    Śatapatha Brāhmaṇa, xiii. 4, 3, 14, etc.
  24. xiii. 7, 12.
  25. ix. 58, 3.
  26. Taittirīya Saṃhitā, ii. 3, 12, 1. 2;
    Kāṭhaka Saṃhitā, xii. 6, etc.
  27. xiii. 5, 4, 29;
    6, 2, 18;
    7, 1, 13.
  28. Ibid., v. 4, 2, 3.
  29. Ibid., xiii. 4, 2, 17.
  30. Taittirīya Saṃhitā, ii. 5, 11, 9.
  31. Śatapatha Brāhmaṇa, xii. 7, 2, 2;
    Aitareya Brāhmaṇa, vii. 29. Cf. Kāṭhaka Saṃhitā, xi. 5;
    Vājasaneyi Saṃhitā, ix. 40;
    x. 18, etc.
  32. Śatapatha Brāhmaṇa, xii. 8, 1,--5.
  33. Ibid., xii. 9, 1, 1.
  34. Ibid., 1, 2, 3, 9;
    vii. 5, 2, 37;
    Aitareya Brāhmaṇa, ii. 8.
  35. Satapatha Brāhmaṇa, ii. 3, 1, 39;
    5, 3, 16, etc. On the food of the Brahmins, cf. also Pañcaviṃśa Brāhmaṇa, x. 4, 5;
    xvii. 1, 9;
    Aitareya Brāhmaṇa, iv. 11.
  36. Cf. Śatapatha Brāhmaṇa, iv. 1, 5, 8-14, where the Aśvins, who are famous as physicians (viii. 2, 1, 3;
    xii. 7, 1, 11). are treated as impure.
  37. Taittirīya Saṃhitā, vi. 4, 9, 3. Contrast Rv. x. 97, 22, where no discredit attaches to the profession.
  38. Av. v. 17.
  39. Ibid., v. 18.
  40. ii. 6, 10. 2.
  41. xiii. 3, 5, 3.
  42. Kāṭhaka Saṃhitā, xxxi. 7;
    Kapiṣṭhala Saṃhitā, xlvii. 7;
    Taittirīya Brāhmaṇa, iii. 2, 8, 12.
  43. Taittirīya Saṃhitā, vi. 5, 10, 2;
    Kāṭhaka Saṃhitā, xxvii. 9;
    Weber, Indische Studien, 9, 481;
    10, 66.
  44. Śatapatha Brāhmaṇa, xiii. 3, 1, 1;
    5, 4, 1 et seq.
  45. x. 38.
  46. Śāṅkhāyana Śrauta Sūtra, xvi. 10, 10;
    12, 16-20;
    Weber, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 18, 268, 269.
  47. Aitareya Brāhmaṇa, vii. 15;
    Sāṅkhāyana Śrauta Sūtra, xv. 20.
  48. Pañcaviṃśa Brāhmaṇa, xiv. 6, 8.
  49. See Taittirīya Saṃhitā, vi. 6, 1, 4;
    Vājasaneyi Saṃhitā, vii. 46;
    Taittirīya Brāhmaṇa, i. 4, 4, 2;
    Śatapatha Brāhmaṇa, iv. 3, 4, 19;
    xii. 4, 4, 6.
  50. Taittirīya Saṃhitā, vi. 6, 1, 4;
    Kāṭhaka Saṃhitā, xxx. 1;
    Maitrāyaṇī Saṃhitā, iv. 8, 1.
  51. Chāndogya Upaniṣad, vi. 4, 4.
  52. xi. 5, 4, 1;
    and cf. a citation in the scholiast on Kātyāyana Śrauta Sūtra, i. 6, 14;
    ‘Whoever studies the Stomabhāgas (a peculiarity of the Vasiṣṭhas) is a Vasiṣṭha’;
    Weber, Indische Studien, 10, 73.
  53. Aitareya Brāhmaṇa, ii. 19;
    Kauṣītaki Brāhmaṇa, xii. 3;
    Weber, op. cit., 2, 311.
  54. Pañcaviṃśa Brāhmaṇa, xiv. 6, 6.
  55. Taittirīya Saṃhitā, vi. 2, 6, 4;
    Kāṭhaka Saṃhitā, xxv. 3;
    Pañcaviṃśa Brāhmaṇa, xxiii. 4, 2.
  56. See Weber, op. cit., 9, 321;
    10, 8. 81;
    Max Müller. Ancient Sanskrit Literature, 380 et seq.
  57. Cf., e.g., Taittirīya Saṃhitā, ii. 1, 5, 5;
    Kāṭhaka Saṃhitā, xiii. 5.
  58. Śatapatha Brāhmaṇa, v. 4, 5, 4;
    Weber, op. cit., 10, 85-88.
  59. Weber, 10, 88-96;
    Max Müller, Ancient Sanskrit Literature, 407 et seq.
  60. Śatapatha Brāhmaṇa. ii. 3, 2, 12.
  61. Ibid., ii. 3, 4, 6.
  62. Ibid., xiii. 1, 5, 6.
  63. Ibid., iii. 2, 1, 24. Cf. iv. 1, 3, 17;
    Nirukta, xiii. 9;
    Kāṭhaka Saṃhitā, xiv. 5;
    xxxvii. 2;
    Vājasaneyi Saṃhitā, xxiii. 62.
  64. Aitareya Brāhmaṇa, vii. 27;
    Muir, Sanskrit Texts, 12, 438.
  65. Bṛhadāraṇyaka Upaniṣad, iii. 8, 8;
    v. 1, 1.
  66. Ibid., iii. 4, 1;
    iv. 4, 26.
  67. Ibid., vi. 4, 4.
  68. Taittirīya Āraṇyaka, ii. 18, etc.
  69. Taittirīya Saṃhitā, iv. 1, 7, 1;
    vii. 5, 18, 1;
    Kāṭhaka Saṃhitā, Aśvamedha, v. 14;
    Vājasaneyi Saṃhitā, xxii. 22;
    xxvii. 2;
    Taittirīya Brāhmaṇa, iii. 8, 13, 1;
    Aitareya Brāhmaṇa, iv. 11, 6-9;
    Śatapatha Brāhmaṇa, xiii. 2, 6, 10;
    x. 3, 5, 16;
    xi. 4, 4, 1;
    Pañcaviṃśa Brāhmaṇa, vi. 3, 5.
  70. Śatapatha Brāhmaṇa, ii. 1, 3, 6;
    xiii. 1, 5, 3, 5;
    2, 6, 9.
  71. Kāṭhaka Saṃhitā, xxxvii. 7;
    Taittirīya Brāhmaṇa, ii. 7, 1, 1;
    Pañcaviṃśa Brāhmaṇa, xxiii. 7, 3, etc.;
    Śatapatha Brāhmaṇa, ii. 3, 1, 31, etc.
  72. Śatapatha Brāhmaṇa, i. 7, 2, 3;
    xi. 3, 3, 3-6;
    5, 7, 10.
  73. Śatapatha Brāhmaṇa, xi. 5, 6, 3, 9;
    7, 1;
    Taittirīya Āraṇyaka, ii. 13.
  74. Bṛhadāraṇyaka Upaniṣad, iv. 3, 35-39;
    Taittirīya Āraṇyaka, ix. 8.
  75. Ibid., vii. 8. 10.
  76. Śatapatha Brāhmaṇa, i. 1, 4, 2. 3;
    ii. 6, 4, 2-7;
    iv. 6, 7, 1, 2;
    v. 5, 5, 9;
    vi. 3, 1, 10. 11. 20;
    x. 5, 2, 1. 2;
    xi. 5, 4, 18;
    xii. 3, 3, 2, etc.
  77. Kāṭhaka Saṃhitā, xxxvii. 7.
  78. Taittirīya Brāhmaṇa, ii. 7, 1, 2.
  79. xi. 5, 7, 5-8.
  80. ii. 9. 10.
  81. vii. 1, 2, 4;
    2, 1;
    7, 1.
  82. ii. 11. 12-15.
  83. iv. 2, 4. 1.
  84. Cf. (1) Kṣatriya and (2) Varṇa.
  85. Satapatha Brāhmaṇa, xi. 6, 2, 5.
  86. Bṛhadāraṇyaka Upaniṣad, vi. 1, 11;
    Chāndogya Upaniṣad, v. 3, 1, and i. 8, 1. Cf. Muir, Sanskrit Texts, 5. 436, 514-516.
  87. Bṛhadāraṇyaka Upanisad, ii. 1, 1;
    Kauṣītaki Upaniṣad, iv. 1.
  88. Śatapatha Brāhmaṇa, x. 6, 1, 2.
  89. Bṛhadāraṇyaka Upaniṣad, iii. 3, 1. Cf. iii. 7, 1.
  90. Śatapatha Brāhmaṇa, xi. 4, 1, 1.
  91. Ibid., xi. 6, 3, 1;
    Bṛhadāraṇyaka Upaniṣad, vi. 1, 1-9, 20. 29.
  92. Aitareya Brāhmaṇa, v. 29;
    Kauṣītaki Brāhmaṇa, ii. 9;
    Bṛhadāraṇyaka Upaniṣad, iii. 3, 1;
    7, 1. Cf. Āśvalāyana Gṛhya Sūtra, iii. 4, 4;
    Sāṅkhāyana Gṛhya Sūtra, iv. 10.
  93. Śatapatha Brāhmaṇa, xiii. 5, 2, 11.
  94. Ibid., iv. 6, 9, 20.
  95. Taittirīya Saṃhitā, ii. 5, 9, 1;
    Taittirīya Brāhmaṇa, iii. 5, 3, 1;
    Śatapatha Brāhmaṇa, i. 4, 2. 7;
    iii. 5, 3, 12. Cf. also Bṛhadāraṇyaka Upanisad, vi. 4, 29.
  96. Śatapatha Brāhmaṇa, i. 6, 2, 4.
  97. Bṛhadāraṇyaka Upaniṣad, vi. 1, 1. (Mādhyaṃdina = vi. 2, 1 Kāṇva).
  98. Śatapatha Brāhmaṇa, xi. 6, 1, 1.
  99. Indische Studien, 4, 376.
  100. xv. 1.
  101. Taittirīya Āraṇyaka, vii. 3.
  102. See Taittirīya Āraṇyaka, vii. 4 (Indische Studien, 2, 211).
  103. Śatapatha Brāhmaṇa, xiv. 1, 1, 26. 27. Cf. Aitareya Āraṇyaka, v. 3, 3.
  104. So the Vasiṣṭhas and the Stomabhāgas, Pañcaviṃśa Brāhmaṇa, xv. 5, 24;
    Taittirīya Brāhmaṇa, iii. 5, 2, 1;
    Kāṭhaka Saṃhitā, xxxvii. 17;
    Pravāhaṇa Jaivali and his knowledge of Brahman, Bṛhadāraṇyaka Upaniṣad, vi. 1, 11;
    Chāndogya Upaniṣad, v. 3, where the claim is made that the praśāsana belongs to the Kṣatriyas. Śaṅkara, in his commentary, takes the word to mean the ‘giving of instruction,’ but this must be regarded as improbable, ‘rule’ being more probably the sense. Cf. Weber, Indische Studien, 10, 128;
    Bo7htlingk, Translation of the Bṛhadāraṇyaka Upaniṣad, iii. 8, 9.
  105. Rigveda Prātiśākhya, xv. 1 et seq.;
    Aitareya Āraṇyaka, v. 3, 3;
    and see Weber, op. cit., 10, 129-135.
  106. Taittirīya Brāhmaṇa, ii. 3, 6, 1-4;
    Pañcaviṃśa Brāhmaṇa, xxv. 4, 2. The four are the Hotṛ, Adhvaryu, Agnīdh, and Upavaktṛ: Weber, 10, 139, n. 4.
  107. Kāṭhaka Saṃhitā, ix. 13;
    Pañcaviṃśa Brāhmaṇa, xxv. 4, 2, with a second Adhvaryu, as well as the four enumerated in the previous note.
  108. Kāṭhaka Saṃhitā, ix. 13;
    Taittirīya Brāhmaṇa, ii. 2, 2, 3;
    Taittirīya Āraṇyaka, iii. 4, 6;
    Satapatha Brāhmaṇa, xi. 7, 2, 6, where the list has Adhvaryu, Hotṛ, Brahman, with the Pratiprasthātṛ, Maitrāvaruṇa, Āgnīdhra.
  109. Kāṭhaka Saṃhitā, ix. 13;
    Taittirīya Brāhmaṇa, ii. 2, 2, 5;
    Taittirīya Āraṇyaka, iii. 5;
    Pañcaviṃśa Brāhmaṇa, xxv. 4, 2. The number seems to be made up of the five of note 107 and the Abhigarau--i.e., probably the Abhigara and the Apagara.
  110. Kāṭhaka Saṃhita, ix. 8, 13-16;
    Taittirīya Brāhmaṇa, ii. 2, 4, 1;
    3, 6, 4;
    Taittirīya Āraṇyaka, iii. 1;
    Aitareya Brāhmaṇa, v. 25;
    Pañcaviṃśa Brāhmaṇa, xxv. 4, 2. What ten are meant is uncertain;
    the four of note 106 are enumerated.
  111. Cf. Śatapatha Brāhmaṇa, x. 4, 2, 19;
    Keith, Aitareya Āraṇyaka, 37.
  112. xxv. 14, 3.
  113. Śatapatha Brāhmaṇa, i. 6, 1, 20;
    9, 1, 12;
    ii. 2, 2, 7;
    iii. 4, 2, 15;
    iv. 2, 5, 9, 10;
    viii. 5, 3, 8;
    ix. 5, 2, 16;
    xii. 8, 1, 17, etc.
  114. Aitareya Brāhmaṇa, vii. 27 et seq.;
    Muir, Sanskrit Texts, 5, 436 et seq.
  115. Aitareya Brāhmaṇa, vii. 27.
  116. Cf. Śatapatha Brāhmaṇa, xi. 2, 7, 32, where Weber, Indische Studien, 10, 153, n. 1, interprets Aiṣāvīra, not as a proper name, but as meaning ‘contemptible’;
    but Sāyaṇa thinks a proper name is meant, a view accepted by Eggeling, Sacred Books of the East, 44, 45, n. 2.
  117. See Deussen, Philosophy of the Upanishads, 372 et seq.
  118. Bṛhadāraṇyaka Upaniṣad, ii. 4, 1;
    iv. 5, 1. See iii. 5, 1, for his teaching, of which his action is a logical consequence.
  119. Fick, Die sociale Gliederung, 40 et seq.;
    Oldenberg, Buddha,^5 72 et seq.
  120. Arrian, Indica, xii. 8. 9;
    Strabo, xv. 1, 49, 60.
  121. Hopkins, Journal of the American Oriental Society, 13, 179 et seq.
  122. See Fick, loc. cit.
  123. Rhys Davids, Buddhist India, 57.
  124. Cæsar, Bellum Gallicum, vi. 14. The Druids did not fight, did not pay tribute, studied for many years, observed secrecy as to matters of ritual and learning, did not use writing, and had a certain belief in transmigration. Cf. Weber, Indische Studien, 5, 19.
  125. Hence the Brahman is the 28th Nakṣatra: Taittirīya Brāhmaṇa, i. 5, 3, 3;
    Weber, Naxatra, 2, 306, 311;
    Indische Studien, 10, 40.
  126. ix. 112.
  127. Rv. iii. 33. 53.
  128. Rv. vii. 18.
  129. Chāndogya Upaniṣad, iv. 4, 5;
    Aitareya Āraṇyaka, iii. 1, 6.
  130. i. 4, 1, 14-17. Cf. Weber, Indische Studien, 9, 257, 277, 278, and Aitareya Brāhmaṇa, iii. 44.

    Almost all that can be said of the Brahmins is collected in Weber's Indische Studien, 10, 40-158. Cf. also Ludwig, Translation of the Rigveda, 3, 220-226;
    Fick, Die sociale Gliederung (for Buddhist times;
    the evidence is, however, of uncertain, and much of it probably of late, date);
    Hopkins, Journal of the American Oriental Society, 13, 82, 182, etc. (for notices of the Brahmins in the Epic): The Mutual Relations of the Four Castes according to the Mānavadharmacāstram (for the Dharma view). Muir, Sanskrit Texts, 12, 248 et seq., discusses the priesthood in the Rigveda, and Zimmer, Altindisches Leben, 197212, gives an excellent summary of the facts.
  131. Aitareya Brāhmaṇa, i. 25, 15;
    iii. 45, 8;
    vi. 25, 1, etc.;
    Taittirīya Saṃhitā, iii. 1, 9, 5;
    5, 2, 1;
    Śatapatha Brāhmaṇa, iii. 2, 4, 1, etc. In the Kauṣītaki Brāhmaṇa and the Śāṅkhāyana Āraṇyaka, i. and ii., the use is constant.
  132. ii. 16;
    xiii. 7.
  133. ii. 10.
  134. Cf. Muir, Sanskrit Texts, 12, 253, n. 26.
  135. i. 15, 5;
    ii. 36, 5.
  136. xx. 2, 3.
"https://sa.wiktionary.org/w/index.php?title=ब्राह्मण&oldid=508756" इत्यस्माद् प्रतिप्राप्तम्