सूत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र, त् क ग्रन्थने । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) दीर्घी दन्त्यवर्गाद्य- मध्यः । वेष्टने इत्यन्ये । सूत्रयति सूत्रापयति सूत्रेण हस्तं लोकः । इति दुर्गादासः ॥

सूत्रम्, क्ली, (सूत्र्यतेऽनेनेति । सूत्रत् क ग्रन्थने + णिच् + “एरच् ।” इत्यच् । यद्वा षिव्यु तन्तु- सन्ताने + “सिविमुच्योष्टेरू च ।” उणा० ४ । १६२ । इति ष्ट्रन् । टेरू च ।) वस्त्रारम्भकम् । सूता इति भाषा । तत्पर्य्यायः । तन्तुः २ । इत्यमरजटाधरौ ॥ सूत्रतन्तुः ३ । इति भरत- धृतहारावली ॥ (यथा, रघुः । १ । ४ । “अथवा कृतवाग्दारे वंशेऽस्मित् पूर्व्व- सूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥” यज्ञसूत्रम् । यथा, महानिर्व्वाणे । १ । ४८ । “ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम् ॥”) व्यवस्था । शास्त्रादिसूचनाग्रन्थः । इति मेदिनी ॥ सूत्रलक्षणं यथा, -- “स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ (कारणम् । निमित्तम् । यथा, भागवते । ४ । ६ । ४३ । त्वमेव धर्म्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्ज्जिथाध्वरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र नपुं।

तन्तवः

समानार्थक:सूत्र,तन्तु

2।10।28।1।3

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः। वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि॥

वृत्तिवान् : पटनिर्माता,तन्तुवानः

 : यज्ञोपवीतम्, हस्तसूत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र¦ ग्रन्थने वेष्टने च अद॰ चु॰ उभ॰ सक॰ सेट्। सूत्रयति तेअसुसूत्रत् त। बह्वच्कत्वात् न पोपदेशः।

सूत्र¦ न॰ सूत्र--अच्।

१ वस्त्रसाधने तन्तौ

२ व्यवस्थायां

३ नाट-कोपकरणे प्रस्तावे
“स्वल्पाक्षरमसन्दिग्धं सारवत् विश्व-तोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः” इत्युक्ते शास्त्रवाक्यभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र¦ r. 10th cl. (सूत्रयति-ते)
1. To bind, to thread, to string.
2. To write in the form of a concise rule.
3. To plan, to systematize.
4. To unbind. to loosen.

सूत्र¦ n. (-त्रं)
1. A thread in general.
2. A rule, a precept, in morals or science; a short, obscure, and technical sentence, enjoying some observance in law or religion, or intimating some rule in grammar, logic, &c.; in each case it is the fundamental and primitive part of Hindu learning, and is the form in which the works of the early and supposed inspired writers appear; the ingenuity and labour of subsequent authors having expanded and explained the original Su4tras in various commentaries and glosses.
3. An opinion or decree, (in law.)
4. A string, a collection of threads, as that worn by the three first classes, &c.
5. The string or wire of a puppet.
6. A fibre. E. षिव् to sew, ष्ट्रन् Una4di aff., and इव changed to ऊ; or सूत्र to string, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रम् [sūtram], [सूत्र्-अच्]

A thread, string, line, cord; पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते Subhās.; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4.

A fibre; सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी V.1.18; Ku.1.4.

A wire.

A collection of threads.

The sacred thread or sacrificial cord worn by members of the first three classes; शिखासूत्रवान् ब्राह्मणः Tarka K.; विप्रत्वे सूत्रमेव हि Bhāg.12.2.3.

The string or wire of a puppet.

A short rule or precept, an aphorism.

A short or concise technical sentence used as a memorial rule; it is thus defined: स्वल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः.

Any work or manual containing such aphoristic rules; e. g. मानवकल्पसूत्र, आपस्तम्बसूत्र, गृह्यसूत्र &c.

A rule, canon, decree (in law).

A girdle; वासः ससूत्रं लघुमारुतो$हरद् भवस्य देवस्य किलानुपश्यतः Bhāg.8.12.23.

A line, stroke.

A sketch, plan; त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथा- ध्वरम् Bhāg.4.6.44.

Indication, prelude; विशङ्क्य सूत्रं पुरुषायितस्य तद् भविष्यतो$स्मायि तदा तदालिभिः N.16.15.-Comp. -अध्यक्षः superintendent of weaving; Kau. A.2. -आत्मन् a. having the nature of a string or thread. (-m.) the soul. -आली a string of beads &c. worn round the neck, a necklace.

कण्ठः a Brāhmaṇa.

a pigeon, dove.

a wag-tail. -कर्मन् n. carpentry; अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः Rām.2.8.1. ˚विशेषज्ञः a weaver; Rām.2.83.12. -कारः, -कृत् m.

an author or composer of Sūtras.

a carpenter.-कोणः, -कोणकः a small drum shaped like an hourglass (डमरु). -कोशः a skein of yarn. -क्रीडा a particular game with strings (one of the 64 kalās).-गण्डिका a kind of stick used by weavers in spinning threads. -ग्रन्थः a book of a phorisms. -ग्राह a. seizing a thread. -ग्राहिन् m. a draftsman, an architect.-चरणम् N. of a class of Charaṇas or Vedic schools which introduced various Sūtra-works.

तन्तुः a thread, string.

perseverance, energy. -तर्कुटी a distaff, spindle. -दरिद्र a. 'poor in threads', having a small number of threads, thread-bare; अयं पटः सूत्रदरिद्रतां गतः Mk.2.9.

धरः, धारः 'the threadholder', a stage-manager, the principal actor who arranges the cast of characters and instructs them, and takes a prominent part in the Prastāvanā or prelude; he is thus defined: नाट्यस्य यदनुष्ठानं तत् सूत्रं स्यात् सबीजकम् । रङ्गदैवतपूजाकृत् सूत्रधार इति स्मृतः ॥

a carpenter, an artisan.

the author of a set of aphorisms.

an epithet of Indra. -धृक् m.

an architect.

a stage-manager. -पातः applying the measuring line.-पिटकः N. of one of the three collections of Buddhistic writings. -पुष्पः the cotton plant. -प्रोत a. fastened. with wires (as puppets). -भिद् m. a tailor. -भृत् m. = सूत्रधार q. v.

यन्त्रम् 'a thread-machine', shuttle.

a weaver's loom; सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः N.18.13.

a shuttle. -वापः weaving (threads). -वीणा a kind of lute.

वेष्टनम् a weaver's shuttle.

the act of weaving. -शाखम् the body. -स्थानम् (in medic. works) the first general section (treating of the physician, disease, remedies &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र n. ( accord. to g. अर्धचा-दिalso m. ; fr. सिव्, " to sew " , and connected with सूचिand सूना)a thread , yarn , string , line , cord , wire AV. etc.

सूत्र n. a measuring line(See. -पात) Hariv. VarBr2S. etc.

सूत्र n. the sacred thread or cord worn by the first three classes(See. यज्ञो-पवीत) BhP.

सूत्र n. a girdle ib.

सूत्र n. a fibre Ka1lid.

सूत्र n. a line , stroke MBh. VarBr2S. Gol.

सूत्र n. a sketch , plan Ra1jat.

सूत्र n. that which like a thread runs through or holds together everything , rule , direction BhP.

सूत्र n. a short sentence or aphoristic rule , and any work or manual consisting of strings of such rules hanging together like threads (these सूत्रworks form manuals of teaching in ritual , philosophy , grammar etc. : e.g. in ritual there are first the श्रौत-सूत्रs , and among them the कल्प-सूत्रs , founded directly on श्रुतिSee. ; they form a kind of rubric to Vedic ceremonial , giving concise rules for the performance of every kind of sacrifice [ IW. 146 etc. ] ; other kinds of -S श्रुतिworks are the गृह्य-सूत्रs and सामयाचारिकor धर्म-सूत्रs i.e. " rules for domestic ceremonies and conventional customs " , sometimes called collectively स्मार्त-सूत्रs [as founded on स्मृतिor " tradition " See. स्मार्त] ; these led to the later धर्मशास्त्रs or " law-books " [ IW. 145 ] ; in philosophy each system has its regular text-book of aphorisms written in सूत्रs by its supposed founder [ IW. 60 etc. ] ; in व्याकरणor grammar there are the celebrated सूत्रs of पाणिनिin eight books , which are the groundwork of a vast grammatical literature ; with Buddhists , पाशुपतs etc. the term सूत्रis applied to original text books as opp. to explanatory works ; with जैनs they form part of the दृष्टिवाद) IW. 162 etc.

सूत्र n. a kind of tree DivyA7v.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SŪTRA (VEDASŪTRA) : See under Veda.


_______________________________
*1st word in right half of page 775 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūtra has the sense of ‘thread’ in the Atharvaveda[१] and later.[२] In the sense of a ‘book of rules’ for the guidance of sacrificers and so forth, the word occurs in the Bṛhadāraṇyaka Upaniṣad.[३]

  1. iii. 9, 3;
    xviii. 8, 37.
  2. Śatapatha Brāhmaṇa, iii. 2, 4, 14;
    vii. 3, 2, 13;
    xii. 3, 4, 2;
    7, 2, 10;
    Chāndogya Upaniṣad, vi. 8, 2;
    Nirukta, iv. 6.
  3. ii. 4, 10;
    iv. 1, 6 (Mādhyaṃdina = iv. 1, 2 Kāṇva);
    5, 11.

    Cf. Weber, Indische Studien, 5, 24, 25;
    Sieg, Die Sagenstoffe des Ṛgveda, 21.
"https://sa.wiktionary.org/w/index.php?title=सूत्र&oldid=505743" इत्यस्माद् प्रतिप्राप्तम्