निरुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्तम्, क्ली, (निर्निश्चयेन उक्तम् ।) वेदवेदाङ्ग- शास्त्रविशेषः । यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषन्तथा । छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः ॥” इति शब्दरत्नावली ॥ (तथाहि, -- “वर्णागमो वर्णविपर्य्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योग- स्तदुच्यते पञ्चविधं निरुक्तम् ॥” यदुक्तं देवराजयज्वना निर्व्वचने, तद्यथा, -- कार्थानवगतसंस्कारानुक्रमणम् । परोक्षकृता- ध्यात्मिकमन्त्रलक्षणम् । स्तुत्याशीःशपथाभि- शापाभिख्यापरिदेवनानिन्दाप्रशंसादिभिर्मन्त्रा- भिव्यक्तिहेतूपदेशः । निदानपरिज्ञानव्याख्या- पनायानादिष्टदेवतोपपरीक्षणायाध्यात्मोपदेश- प्रकृतिभूमत्वम् । इतरेतरजन्मत्वम् । स्थानत्रय- भेदतः तिसृणामेकैकस्या माहाभाग्यकृतोऽनेक- नामधेयप्रतिलम्भः । पृथगभिधानन्तूत्पत्तिसम्ब- न्धाद्बा । देवतानामाकारचिन्तनम् । भक्तिसाह- चर्यसंस्तवकर्म्मसूक्तभाक्त्वहविर्भाक्त्वव्यञ्जनभाक्त्वानि । पृथिव्यन्तरिक्षद्युस्थानदेवतानामभिधेयाभिधान- व्युत्पत्तिप्राधान्यश्रुत्युदाहरणम् । तन्निर्व्वचन- विचारोपपत्यवधारणानुक्रमेण व्याख्याय दैवत- प्रकरणनिर्णयः । विद्यापारप्राप्त्युपायोपदेशः । मन्त्रार्थनिर्व्वचनद्वारेण देवताभिधाननिर्व्वचनफलं देवताताद्भाव्यम् । इत्येष समासतो निरुक्त- शास्त्रचिन्ताविषयः ॥” * ॥ “वर्णागमो वर्णविपर्य्ययश्च इत्यादिना निश्चये- नोक्तं निरुक्तम् ।” इत्यमरटीकायां भरतः ॥ पदभञ्जनम् । यथा, -- “प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् ॥” इति हेमचन्द्रः ॥ कथिते, त्रि । यथा । “निरुक्ता प्रकृतिर्द्वेधा ।” इति जगदीशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्त¦ न॰ निर्--वच--भावे क्त।

१ निर्वचने पदानामव-वयवार्थाः सम्भाविता निःशेषेण निश्चयेन उच्यन्वे यत्रआधारे बा॰ क्त। पदानामवयवार्थनिर्वएनरतिपादके[Page4087-a+ 38] यास्कादिप्रणीते

२ ग्रन्थभेदे तदेतत् ऋग्वेदभाष्योपक्रमेउक्तं यथा(
“पञ्चध्यायरूपकाण्डत्रयात्मके एतस्मिन् ग्रन्थे परनि-रपेक्षितया पदार्थस्योक्तत्वात्तस्य ग्रन्थस्य निरुक्तत्वम्। तद्व्याख्यानं च
“समाम्नायः समाम्नातः” इत्यारभ्य
“तस्या-स्तस्यास्ताद्भाव्यमनुभवत्यनुभवति” इत्यन्तैर्द्वादशभिरध्यायै-र्यास्को निर्ममे। तदपि निरुक्तमित्युच्यते एकैकस्य पदस्यसम्भाविता अवयवार्थास्तत्र निःशेषेणोच्यन्त इति व्यु-त्पत्तेः। तथा हि
“चत्वारि पदजातानि नामाख्यातेचोपस्वर्गनिपाताश्चेति” प्रतिज्ञाय
“उच्चावचेष्वर्थेषु निपत-न्तीति” निपातस्वरूपं निरुच्यैवमुदाहृतम्
“नेति प्रति-षेघार्थीयो भाषायामुभयमन्वव्यायम्
“नेन्द्रं देवममंसतेति” प्रतिषेधार्थीय इति।
“दुर्मदासो न सुरायाम्” इत्युप-मार्थीयः इति च। तच्च लोके केवलप्रतिषेधार्थकस्यापिनकारस्य वेदे प्रतिषेधोपमालेक्षेणार्थोदाहरणमस्मिन्ग्रन्थेऽवगम्यते। एवं ग्रन्थकारेणोक्तास्तत्तत्पदनिर्वचन-विशेषास्तत्तन्मन्त्रव्याख्यानावसरे एवास्माभिरुदाहरिष्यन्ते। म च निर्वचनानां निर्मूलत्वं शङ्कनीयम् एतद्व्युत्पत्त्यर्थ-मेव ब्राह्मणेषु पदनिर्वचनानां केषाञ्चिदुक्तत्वात्।
“तदा-हुतीवामाहुतित्वमिति”
“तमिदन्द्रं सन्तमिन्द्रम् इत्याच-अते” इति
“यदप्रथयत्तत् पृथिव्याः पृथिवीत्वमिति च”। ग्रन्थकारोऽपि तत्र तत्र स्वीक्तनिर्बचनमूलभूतब्राह्मणा-न्युदाहरिष्यति केषाञ्चिन्निर्ववचानागां व्याकरण-वलेन सिद्धावपि न सर्वेषां सिद्धिरस्ति। अतएव अन्थ-कार आह
“तदिदं विद्यास्थानं व्याकरणस्य कात्र्स्न्यंस्वार्थसाधकं चेति”। तस्माद्वेदार्थावबोधायोपयुक्तंनिरुक्तम्”। तत्र निर्वचने पदसाधनप्रकारश्च
“वर्णागमो{??}र्णविपर्यवश्चेत्यादिनोक्तो निपातशब्दे दृश्यः।
“शिक्षा-मल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति” मुण्ड-कोप॰
“छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणंतु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्ग-मधीत्यैव ब्रह्मलोके महीयते” तस्यैतत् निरुक्तंहृद्ययमिति हृदयम्” छा॰ उप॰। हेमचन्द्रे तु पदभञ्जनंनिरुक्तमित्युक्तं तेनावयवार्थज्ञापनार्थं तत्तद्घटकपदस्यविभागकरणमेव निरुक्तमिति तदर्थः।

३ नियोगेनउक्ते

४ नियुक्ते च निरुक्तजशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Said, described.
2. Obscure, obsolete. n. (-क्तं)
1. One of the Ve4da4ngas or works considered as supple- mentary to and connected with the Ve4das, forming a part of the scriptural or sacred science: glossarial explanation of obscure terms especially those occurring in the Ve4das.
2. Explanation of the concord or disagreement of letters, &c.
3. Separation or analysis of a derivative or compound word.
4. The name of the Ya4ska4s commentary on the Nighantus.
5. Loud, Distinct. E. निर् negative or affirmative prefix, उक्त spoken, said.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्त [nirukta], a.

Expressed, pronounced, explained, defined.

Loud, distinct.

Enjoined, decided; पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः Bhāg.7.14.34.

Interpreted, accomplished (as a word); proved from शब्दप्रमाण (as शब्दैकगम्य); वेदांश्च वेद्यं तु विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च Mb.12.245.3.

क्तम् Explanation, derivation, etymological interpretation. स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हदयमिति Ch. Up.8.3.3; महत्त्वाद्भारवत्त्वाच्च महाभारत- मुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ Mb.1.1.274.

N. of one of the six Vedāṅgas, that which contains glossarial explanation of obscure words, especially those occurring in the Vedas; नाम च धातुजमाह निरुक्ते Nir.

N. of a celebrated commentary on the Nighaṇṭus by Yāska. -Comp. -कारः N. of the sage Yāska. -जः one of the twelve kinds of sons allowed by the old Hindu law (= क्षेत्रजः q. v.); आत्मा पुत्रश्च विज्ञेयस्तस्यानन्त- रजश्च यः । निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ Mb.13.49.3.-वृत्तिः N. of a com. on Yāska's निरुक्त by Durgāchārya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्त/ निर्-उक्त mfn. ( वच्)uttered , pronounced , expressed , explained , defined Br. Up. MBh. etc.

निरुक्त/ निर्-उक्त mfn. declared for( nom. ) MBh.

निरुक्त/ निर्-उक्त mfn. explicitly mentioned or enjoined A1s3vGr2.

निरुक्त/ निर्-उक्त mfn. containing the name of a god (as a verse) S3a1n3khBr.

निरुक्त/ निर्-उक्त mfn. distinct , loud ( opp. to उपा-ंशु) S3Br.

निरुक्त/ निर्-उक्त mfn. interpreted i.e. become manifest , fulfilled , accomplished (as a word) MBh. ix , 1316

निरुक्त/ निर्-उक्त n. explanation or etymological interpretation of a word ChUp. viii , 3 , 3 MBh. i , 266 etc.

निरुक्त/ निर्-उक्त n. N. of sev. works. , esp. of a Comm. on the निघण्टुs by यास्क.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the commentary of जतुकर्ण्य: Its author was रथ्२इतर; फलकम्:F1: भा. XII. 6. ५८; Br. II. ३५. 3.फलकम्:/F rearranged by a pupil of शाकपूर्ण under his guidance; फलकम्:F2: Vi. III. 4. २३.फलकम्:/F part of विष्णु; फलकम्:F3: Ib. V. 1. ३७.फलकम्:/F said to be the fourth सम्हित; फलकम्:F4: वा. ६१. 2; ६५. २८.फलकम्:/F authorship of, attributed to Rathitara. फलकम्:F5: Ib. ६०. ६५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nirukta : nt.: Name of the text dealing with etymologies.

The sage Yāska is credited to have rescued by the favour of Kṛṣṇa the lost Nirukta when he praised Kṛṣṇa as śipiviṣṭa 12. 330. 8 (stutvā māṁ śipiviṣṭeti yāsko munir udāradhīḥ/matprasādād adho naṣṭaṁ niruktam abhijagmivān; Nī. adho naṣṭaṁ vedaharaṇavelāyāṁ pātāle 'ntarhitam on Bom. Ed. 12. 342. 73); those who know the Nirukta (name of the text ?) and the Veda praise Kṛṣṇa as Adhokṣaja in the ritual context 12. 330. 18 (niruktam vedaviduṣo…te māṁ gāyanti prāgvaṁśe adhokṣaja iti sthitiḥ; Nī. prāgvaṁśe yajñaśālaikadeśe on Bom. Ed. 12. 342. 83); gods long for him who knows the Vedas, the Vedāṅgas (?), the whole sacrificial procedure, the Nirukta (text ?), and the highest truth to be in the śarīrātman (vedāṁś ca vedyaṁ ca vidhiṁ ca kṛtsnam atho niruktaṁ paramārthatāṁ ca/sarvaṁ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam 12. 237. 30; but Nī. on Bom. Ed. 12. 245. 30: vedyaṁ viyadādi, vidhiṁ karmakāṇḍam, niruktaṁ śabdaikagamyaṁ paralokādi paramārthatām satyasvabhāvatāṁ cātmanaḥ); Bṛhaspati told Prajāpati that even after studying the Vedas and the other texts like the Nirukta and the Vyākaraṇa he does not know the ultimate source of beings (bhūtaprakṛtiṁ na vedmi) 12. 194. 8; the Nirukta (personified, among other personified texts) came to the sacrifice of Rudra who had assumed the form of Varuṇa 13. 85. 5, 2, 7-8.


_______________________________
*1st word in right half of page p188_mci (+offset) in original book.

previous page p187_mci .......... next page p189_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nirukta : nt.: Name of the text dealing with etymologies.

The sage Yāska is credited to have rescued by the favour of Kṛṣṇa the lost Nirukta when he praised Kṛṣṇa as śipiviṣṭa 12. 330. 8 (stutvā māṁ śipiviṣṭeti yāsko munir udāradhīḥ/matprasādād adho naṣṭaṁ niruktam abhijagmivān; Nī. adho naṣṭaṁ vedaharaṇavelāyāṁ pātāle 'ntarhitam on Bom. Ed. 12. 342. 73); those who know the Nirukta (name of the text ?) and the Veda praise Kṛṣṇa as Adhokṣaja in the ritual context 12. 330. 18 (niruktam vedaviduṣo…te māṁ gāyanti prāgvaṁśe adhokṣaja iti sthitiḥ; Nī. prāgvaṁśe yajñaśālaikadeśe on Bom. Ed. 12. 342. 83); gods long for him who knows the Vedas, the Vedāṅgas (?), the whole sacrificial procedure, the Nirukta (text ?), and the highest truth to be in the śarīrātman (vedāṁś ca vedyaṁ ca vidhiṁ ca kṛtsnam atho niruktaṁ paramārthatāṁ ca/sarvaṁ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam 12. 237. 30; but Nī. on Bom. Ed. 12. 245. 30: vedyaṁ viyadādi, vidhiṁ karmakāṇḍam, niruktaṁ śabdaikagamyaṁ paralokādi paramārthatām satyasvabhāvatāṁ cātmanaḥ); Bṛhaspati told Prajāpati that even after studying the Vedas and the other texts like the Nirukta and the Vyākaraṇa he does not know the ultimate source of beings (bhūtaprakṛtiṁ na vedmi) 12. 194. 8; the Nirukta (personified, among other personified texts) came to the sacrifice of Rudra who had assumed the form of Varuṇa 13. 85. 5, 2, 7-8.


_______________________________
*1st word in right half of page p188_mci (+offset) in original book.

previous page p187_mci .......... next page p189_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nirukta, ‘explanation’ of a word or passage, is found in the Chāndogya Upaniṣad (viii. 3, 3), but does not appear as the name of a work before the later Upaniṣads. It is, however, probable that Yāska's Nirukta is not later than the rise of Buddhism. Cf. Nirvacana.

Cf. Weber, Indische Studien, 1, 13, 17; 3, 260 et seq.; Indian Literature, 25, 26, 41, 42, etc.; Macdonell, Sanskrit Literature, 269, 270; Keith, Aitareya Āraṇyaka, 24, 25; Roth, Nirukta, xv. et seq.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=निरुक्त&oldid=508537" इत्यस्माद् प्रतिप्राप्तम्