काठक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठक¦ न॰ कठानां धर्म्मआम्नायः समूहो वा वुञ्।

१ कठशाखाध्यायिधर्म्मे

३ तदाम्नाये

३ तत्समूहे च
“देवसु-म्नयोर्यजुषि काठके” पा॰ कठशब्दे व्याकृतमेतत्।
“यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति काठकम्” निरु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठक¦ mfn. (-कः-की-कं) According to the Katha portion of the Vedas. E. कठ, and वुञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठक [kāṭhaka], a. Relating to Kaṭha (a recension of the कृष्णयजुर्वेद); ग्रामे ग्रामे काठकं कालापकं च प्रोच्यते Mbh. on P. IV.3.11. according to the Kaṭhaka school of the कृष्णयजुर्वेद. -Comp. -उपनिषद् the Kaṭhopaniṣad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठक mf( ई)n. relating to कठ, according to the काठकschool of the Black यजुर्-वेदPat. Sarvad.

काठक n. N. of one of the recensions of the Black यजुर्-वेदNir. Pa1n2. Pat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāṭhaka, the name of the recension of the Black Yajurveda belonging to the school of the Kaṭhas, is mentioned in the Nirukta[१] of Yāska and in the Anupada Sūtra.[२] The Saṃhitā which bears the name has been in part edited by L. v. Schroeder.[३]

  1. x. 4.
  2. iii. 11;
    vii. 11.
  3. Two volumes have so far appeared, the first containing i-xviii, the second xix-xxx. Cf. Indische Studien, 1, 44;
    3, 451;
    von Schroeder, Kāṭhaka Saṃhitā, 1900, 1909;
    Zeitschrift der Deutschen Morgenländischen Gesellschaft, 49, 145171;
    Die Tübinger Kaṭha-Handschriften, Vienna, 1898;
    Zwei Handschriften der K.K. Hofbiblliothek in Wien mit Fragmenten des Kāṭhaka, Vienna, 1896.
"https://sa.wiktionary.org/w/index.php?title=काठक&oldid=495660" इत्यस्माद् प्रतिप्राप्तम्