श्रोत्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रियः, पुं, (छन्दोऽधीते इति । छन्दस् + श्रोत्रियं- श्छन्दोऽधीते ।” ५ । २ । ८४ । इति घन्प्रत्ययेन साधुः ।) वेदाध्येतृव्राह्मणः । तत्पर्य्यायः । छान्दसः २ । इत्यमरः ॥ श्रूयते धर्म्माधर्म्मावनेन इति श्रोत्रो वेदः त्रासुसिति त्रः श्रोत्रं वेत्ति अधीते वा श्रोत्रियः धघे कादिति इयः । छन्दो- ऽधीते इत्यर्थे इये छन्दःशब्दस्य श्रोत्रादेशः । इति परे । छन्दो वेत्ति अधीते वा छान्दसः । इति पूर्वेण ष्णः । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, -- “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते विद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरेव हि ॥” इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥ मानवे मार्कण्डेयपुराणे चाप्येवम् ॥ * ॥ अपिच । “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥ इति दानकमलाकरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय पुं।

सम्पूर्णशाखाध्यायिः

समानार्थक:श्रोत्रिय,छान्दस

2।7।6।2।3

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय¦ पु॰ छन्दो वेदमधीते वेत्ति वा छन्दस् + घ श्रोत्रा-देशः।

१ वेदाध्ययनानुरते अमरः।
“एकां शाखां सकल्पांवा षड्भिरङ्गैरधीत्य च। षट्कर्मनिरतो विप्रः श्रोत्रियोनाम धर्मवित्” इत्युक्ते

२ विप्रभेदे
“जन्मना ब्राह्मणोज्ञेयः संस्कारैर्द्विज उच्यते। विद्याभ्यासी भवेद्विप्रःश्रोत्रियस्त्रिभिरुच्यते” मभूक्तलक्षणे

३ ब्राह्मणभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय¦ mfn. (-यः-या-यं) Modest, docile, well-behaved. m. (-यः)
1. A Bra4hman versed in the study of the Ve4das.
2. A Bra4hman follow- ing a particular branch or school of the Ve4das. E. श्रोत्र considered as substituted for छन्दस् the metre of the Ve4das, and खन् aff.; or श्रोत्र the ear, said also to mean the Ve4das, and घ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय [śrōtriya], a. [छन्दो वेदमधीते वेत्ति वा छन्दस् घ श्रोत्रादेशः; cf. P.V.2.84]

Proficient or versed in the Veda.

Teachable, tractable.

Modest, well-behaved.-यः A learned Brāhmaṇa, one well-versed in sacred learning; जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥; ते श्रोत्रियास्तत्त्ववनिश्चयाय भूरि श्रुतं शाश्वतमाद्रियन्ते Māl.1.5; R.16.25. -Comp. -स्वम् the property of a learned Brāhmaṇa; राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति Ms.8.149.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय mfn. learned in the वेद, conversant with sacred knowledge AV. etc.

श्रोत्रिय mfn. docile , modest , well-behaved W.

श्रोत्रिय m. a Brahman versed in the वेद, theologian , divine Mn. MBh. etc.

श्रोत्रिय m. a Brahman of the third degree (standing between the ब्राह्मणand अनूचान) Hcat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrotriya in the Atharvaveda[१] and later[२] denotes a ‘Brahmin learned in holy lore,’ ‘theologian.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रिय पु.
(श्रुति + छ, श्रोत्रियंश्छन्दोऽधीते, पा. 5.2.84) वेद की ऋचाएं, जै.ब्रा. I.261; उद्धृत पाणिनि सूत्रानुसार इसका अर्थ है-अधीतवेद अथवा वेदज्ञ।

  1. ix. 6, 37;
    x. 2, 20 et seq.
  2. Kāṭhaka Saṃhitā, xxiii. 4;
    xxviii. 4;
    Aitareya Brāhmaṇa, i. 25, 15;
    Śatapatha Brāhmaṇa, v. 4, 4, 5;
    xiii. 4, 3. 14;
    Taittirīya Upaniṣad, ii. 8, etc. Cf. mahā-śrotriya, ‘a great theologian,’ in Chāndogya Upaniṣad, v. 11, 1.
"https://sa.wiktionary.org/w/index.php?title=श्रोत्रिय&oldid=480580" इत्यस्माद् प्रतिप्राप्तम्