नाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाकः, पुं, (न कं सुखमिति अकं दुःखम् । तन्नास्त्य- त्रेति ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, भट्टिः । १ । ४ । “सन्तर्पणो नाकसदां वरेण्यः ॥” नभः । इति निघण्टुः । १ । ४ ॥ यथा, महा- भारते । १ । १७२ । ६ । “य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा ॥” क्ली, अस्त्रजातिविशेषः । यथा, महाभारते । ५ । ९६ । ४० । “काकुदीकं शुकं नाकमक्षिसन्तज्जनं तथा । सन्तानं नर्त्तकं घोरमास्यमादकमष्टमम् ॥ एतैर्विद्धाः सर्व्व एव मरण यान्ति मानवाः ॥” क्षत्त्रियजातिविशेषः । यथा, वायुपुराणे । “नव नाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाक पुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।4।2

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाक¦ पु॰ न कमकं दुःखं तन्नास्ति यत्र नभ्राडित्या॰ नि॰प्रकृतिभावः।

१ स्वर्गे अमरः।
“यन्न दुःखेन संमिन्नंन च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत् सुखंस्वःपदास्पदम्” श्रुतौ हि स्वर्गस्य दुःखशून्यत्वमुक्तम्। दुःखराहित्येन

२ सुखकरे त्रि॰।
“वैश्वानरः प्रत्नथा नाक-मारुह दिवः पृष्ठे” ताण्ड्यब्रा॰

१ ।

७ ।


“नाकं दुःखरा-हित्येन सुखकरं रथम्” भा॰।

३ नमसि निघण्टुः स्वर्गा-न्तरिक्षसाधारणनामसु तस्य कीर्त्तनात्।

४ राजभेदे पु॰
“नव् नाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः। मथुरां च पुरीं रम्यां नागाः भोक्ष्यन्ति सप्त वै” वामनपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाक¦ m. (-कः) Heaven, paradise, æther. sky, atmosphere. E. न not with अक derived from क happiness, and the privative अ prefixed misery; in which there is no unhappiness. न कम् अकम् दुःखम् तत् नास्ति यत्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाक [nāka], a. [न कम् अकं दुःखम्; तन्नास्ति यत्र नभ्राडित्यादि नि˚ प्रकृति- भावः] Happy, painless; तन्नाकं तद्विशोकम् Ch. Up.2.1.5.

कः Heaven; आनाकरथवर्त्मनाम् R.1.5;15.96.

Vault of heaven, upper sky, firmament.

The sun. -Comp. -आपगा the heavenly Ganges. -ईशः, -ईश्वरः N. of Indra. -ओकस् m. a god.

चरः a god.

a demigod;-नदी the heavenly Ganges. -नाथः, -नायकः an epithet of Indra; नाकनायकनिकेतनमाप N. -नारी an Apsaras.

पृष्ठम् the uppermost heaven.

the vault of heaven. -लोकः the heavenly world. -वनिता an Apsaras. -सद् m.

a god; सन्तर्पणो नाकसदां वरेण्यः Bk.1.4.

a Gandharva; शिलाघनैर्नाकसदामुरःस्थलैः Ki.8.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाक m. ( नम्[?] ; according to Br. and Nir. fr. 2. न+ 2 -अक, " where there is no pain " [?] ; See. Pa1n2. 6-3 , 75 and below mfn. ) vault of heaven (with or scil. दिवस्) , firmament , sky (generally conceived as threefold See. त्रि-दिव, त्रि-नाक, and AV. xix , 27 , 4 ; in VS. xvii , 67 there is a fivefold scale , viz. पृथिवी, अन्तरि-क्ष, दिव्, दिवो-नाक, and स्वर्-ज्योतिस्) RV. etc.

नाक m. the sun Naigh. i. 4

नाक m. N. of a मौद्गल्यS3Br. etc.

नाक m. of a myth. weapon of अर्जुनMBh.

नाक m. of a dynasty VP.

नाक mfn. painless ChUp. ii , 10 , 5.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Kali: had no body: married सकुनी; फलकम्:F1: Br. III. ५९. १०; वा. ८४. १०, १३.फलकम्:/F a man-eater. फलकम्:F2: वा. ८४. ११.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāka : nt.: Name of a missile (astra).

One of the eight missiles known to Arjuna, enumerated by Rāma Jāmadagnya for the information of Duryodhana 5. 94. 38 [For the effects produced by it on the enemy see Akṣisaṁtarjana ].


_______________________________
*5th word in left half of page p109_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāka : nt.: Name of a missile (astra).

One of the eight missiles known to Arjuna, enumerated by Rāma Jāmadagnya for the information of Duryodhana 5. 94. 38 [For the effects produced by it on the enemy see Akṣisaṁtarjana ].


_______________________________
*5th word in left half of page p109_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Nāka denotes the ‘firmament’ in the Rigveda[१] and later.[२] It is often used with the epithet ‘highest’ (uttama)[३] or ‘third’ (tṛtīya)[४] referring to the threefold division of heaven, parallel to the threefold division of earth, atmosphere, and sky (Div). The Nāka is said to be on the third ridge (pṛṣṭha), above the luminous space (rocana) of the sky.[५] Elsewhere[६] the series earth, atmosphere, sky, and the firmament (nāka), heaven (svar), the celestial light (jyotis), occurs. The word nāka is explained in the Brāhmaṇas[७] as derived from na, ‘not,’ and aka, ‘pain,’ because those who go there are free from sorrow.

2. Nāka is the name of a teacher in the Jaiminīya Upaniṣad Brāhmaṇa.[८] Presumably he is identical with Nāka Maudgalya (‘descendant of Mudgala’), who is mentioned in the Śatapatha Brāhmaṇa,[९] the Bṛhadāraṇyaka Upaniṣad,[१०] and the Taittirīya Upaniṣad.[११]

  1. i. 60, 10;
    125, 5;
    iii. 2, 12;
    iv. 13, 5;
    vii. 86, 1;
    99, 2;
    viii. 103, 2;
    ix. 73, 4, etc.
  2. Av. vii. 18, 1;
    xviii. 2, 47;
    xiii. 1, 7;
    Vājasaneyi Saṃhitā, xv. 10;
    Pañcaviṃśa Brāhmaṇa, xviii. 7, 10;
    Śatapatha Brāhmaṇa, viii. 5, 3, 4, etc.
  3. Av. iv. 14, 6;
    xi. 1, 4;
    Vājasaneyi Saṃhitā, ix. 10;
    xii. 63.
  4. Av. vi. 122, 4;
    ix. 5, 1. 4;
    xviii. 4, 3.
  5. Vājasaneyi Saṃhitā, xv. 50.
  6. Av. iv. 14, 3;
    Vājasaneyi Saṃhitā, xvii. 67. In Rv. x. 121, 5, the earth and sky (dyauḥ), and heaven (svar), and the firmament (nāka), are all mentioned.
  7. Pañcaviṃśa Brāhmaṇa, x. 1, 18;
    Satapatha Brāhmaṇa, viii. 4, 1, 24;
    Nirukta, ii. 14;
    and cf. Chāndogya Upaniṣad, ii. 10, 5.

    Cf. Macdonell, Vedic Mythology, p. 9;
    Max Müller, Sacred Books of the East, 32, 50, 56, 57.
  8. iii. 13, 5.
  9. xii. 5, 2, 1.
  10. vi. 4, 4.
  11. i. 9, 1.
"https://sa.wiktionary.org/w/index.php?title=नाक&oldid=500590" इत्यस्माद् प्रतिप्राप्तम्