शाङ्खायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाङ्खायनः [śāṅkhāyanḥ], N. of a Vedic teacher (author of a Brāhmaṇa and two Sūtras).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाङ्खायन m. ( patr. fr. शङ्ख) , N. of a teacher (author of a ब्राह्मणand two सूत्रs pl. his descendants or followers) TPra1t.

शाङ्खायन mfn. relating etc. to शाङ्खायनCat.

शाङ्खायन n. -S3 शाङ्खायन's work A1s3vGr2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāṅkhāyana as the name of a teacher is not mentioned in the Kauṣītaki Brāhmaṇa, but it occurs in the Vaṃśa (list of teachers) at the end of the Śāṅkhāyana Āraṇyaka,[१] where Guṇākhya is given as the authority for that work. In the Śrauta Sūtras[२] the name of Śāṅkhāyana never occurs, but the Gṛhya Sūtras[३] seem to recognize as teacher Suyajña Śāṅkhāyana. In later times[४] the school flourished in Northern Gujarat. Śāṅkhāyana appears in the Taittirīya Prātiśākhya[५] along with Kāṇḍamāyana.

  1. xv. 1. Oldenberg's suggestion (Sacred Books of the East, xxix. 4, 5) that Guṇākhya is intended as the author of the Sūtras is quite unnecessary;
    Keith, Aitareya Āraṇyaka, 328.
  2. Hillebrandt, Śāṅkhāyana Śrauta Sūtra, 1, viii et seq.
  3. Śāṅkhāyana Gṛhya Sūtra, iv. 10;
    vi. 10;
    Śāmbavya Gṛhyā Sūtra in Indische Studien, 15, 154;
    Āśvalāyana Gṛhya Sūtra, iii. 4, 4. Cf. Kārikā in Nārāyaṇa on Śāṅkhāyana Gṛhya Sūtra, i. 1, 10;
    Ānartīya on Śāṅkhāyana Śrauta Sūtra, i. 2, 18.
  4. Bühler, Sacred Books of the East, 2, xxxi.
  5. xv. 7.

    Cf. Weber, Indian Literature, 32, 44, 50 et seq.;
    80, 313, 314;
    Macdonell, Sanskrit Literature, 45, 191, 205, 245, 249.
"https://sa.wiktionary.org/w/index.php?title=शाङ्खायन&oldid=474769" इत्यस्माद् प्रतिप्राप्तम्