व्रात्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात्यः, पुं, (व्रातो व्यालादिः स इव । “शाखा- दिभ्यो यत् ।” ५ । ३ । १०३ । इति यत् ।) दशसंस्काररहितः । षोडशवर्षादूर्द्ध्वं अकृतव्रत- बन्धो भ्रष्टगायत्त्रीको वा । इति भरतः ॥ तत्- पर्य्यायः । संस्कारहीनः २ । इत्यमरः ॥ सावित्री- पतितः ३ वाग्दुष्टः ४ पुरुषोक्तिकः ५ । इति जटाधरः ॥ तस्य प्रायश्चित्तादि यथा, -- “अथ व्रात्यविधिं देवि ! प्रायश्चित्तन्तु यद्भवेत् । तत् शृणुष्व महेशानि सर्व्ववर्णे विशेषतः ॥ दश वर्षाणि पञ्चैव ब्राह्मणश्चोपनीयते । एकविंशतिवर्षाणि यावद्वर्षमुपावशेत् । अत ऊर्द्ध्वं पतन्नेव सर्व्वधर्म्मबहिष्कृतः ॥ गायत्त्रीपतिता व्रात्या व्रात्यस्तोमेन संस्कृतः । अशक्ते चैव यज्ञस्य चरेदौद्दानिकं व्रतम् ॥ द्वौ मासौ यावकाहारो मासमेकं पयः पिबेत् । दध्ना च पक्षमेकन्तु सप्तरात्रं घृतेन तु ॥ अयाचितेन षड्रात्रं त्रिरात्रं बर्त्तयेज्जलैः । अहोरात्रं न भुञ्जीत ततः संस्कारमर्हति ॥ पतिता यस्य गायत्त्री दश वर्षाणि पञ्च च । प्रायश्चित्तं भवेत्तस्य प्रोवाच भगवान् शिवः ॥ सशिखं वपनं कृत्वा व्रतं कुर्य्यात् समाहितः । हविष्यं भोजयेदन्नं ब्राह्मणान् सप्त पञ्च वा ॥ एकविंशतिरात्रन्तु पिबेत् प्रसृतियावकम् । ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥ व्रतस्याचरणाशक्तौ कुर्य्याच्चान्द्रायणत्रयम् । सावित्रीपतिता येषां देशकालादिविप्लवात् ॥ चान्द्रायणं चरेद्यस्तु व्रतान्ते धेनुमुत्सृजेत् । क्षीरंवापि पिबेन्मासं दद्याद्गां वत्सशालिनीम् ॥” इति मत्स्यसूक्ते प्रायश्चित्तप्रकरणे ३८ पटलः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात्य पुं।

संस्कारहीनः

समानार्थक:व्रात्य,संस्कारहीन

2।7।53।2।1

नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना। व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात्य¦ पु॰{??}आतात् समूहात् च्यवति यत्। अव्यवहार्य्ये,संस्कारहीने, जातिमात्रोपजीविनि,
“अत ऊर्द्ध्वं त्रयो-ऽप्येते यथाकालमसंस्कृताः। सावित्रीप्रतिता क्रात्या भव-न्त्यार्य्यविगर्हिताः” मनुः। तत्र प्रायश्चित्तं मिता॰ उक्तं यथातत्र व्रात्यतायां मनुनेदमुक्तम्
“येषां द्विजानां सावित्रीनानूच्येत यथाविधि। तांश्चारयित्वा त्रीन् कृच्छ्रान् यथा-विध्युपनाययेदिति”। यच्च यमेनोक्तम्
“सावित्रीपतितायस्य दश वर्षाणि पञ्च च। सशिखं वपनं कृत्वा व्रतं कु-र्य्यात् समाहितः। एकविंशतिरात्रञ्च पिबेत् प्रसृति-यावकम्। हबिषा भोजयेच्चैव ब्राह्मणान् सप्त पञ्च वा। ततो यावकशुद्धस्य तस्योपनयनं स्मृतम्” इति। तदु-भयमपि याज्ञवल्कीयमासपयोव्रतविषयम्। यत्तु व-शिष्ठेनोक्तम्
“पतितसावित्रीक उद्दालकव्रतञ्चरेत्। द्वौ मासौ यावकेन वर्त्तयेन्यासं पयसा पक्षमामिक्षयाष्टरात्रंघृतेन षड्रात्रमयाचितेन त्रिरात्रसब्सक्षोऽहोरात्रसुपव-सेदश्वमेधावभृथङ्गच्छेद्वात्यस्तोमेन वा यजेतेति”। तत्रेयंव्यवस्था यस्योपनयने आपद्भावेन तत्कालातिक्रमस्तस्य या-ज्ञवल्कीयव्रतानामन्यतमत् शक्त्यपेक्षया भवति अना-पद्यतिक्रमे तु मानवं त्रैमासिकम्। तत्रैव पञ्चदश-वर्षादूर्द्धमपि कियत्कालातिक्रमे तूद्दालकव्रतम् ब्रात्य-स्तोमो वेति। येषान्तु पित्रादयोऽप्यनुपनीतास्तेषामापस्त-म्बोक्तम्
“यस्य पिता पितामहावनुपनीतौ स्यातान्तस्यसंवत्सरं त्रैविद्यकं ब्रह्मचर्य्यम्। यस्य प्रपितामहादेर्ना-नुस्मर्यते उपनयनन्तस्य द्वादश वर्षाणि त्रैविद्यकं ब्रह्म-चर्य्यमिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात्य¦ m. (-त्यः)
1. A Bra4hman, or man of the three first classes, in whose youth the customary observances have been omitted, and who has not received his investiture with the sacred thread.
2. A low person. f. (-त्या) A female of a fallen Bra4hman. E. व्रात, य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात्यः [vrātyḥ], [व्रातात् समूहात् च्यवति यत्]

A man of the first three classes who has lost his caste owing to the nanperformance of the principal Saṁskāras or purificatory rites (especially investiture with the sacred thread) over him, an outcast; सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः Ms.2. 39; सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः । व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः Bhāg.12.1.38; भवत्या हि व्रात्याधमपतित- पाखण्डपरिषत्परित्राणस्नेहः G. L.37.

A low or vile person in general; vagrant.

A man of a particular inferior tribe (the descendant of a Śūdra father and Kṣatriya mother). -त्या The daughter of an outcast. -Comp. -चर्या the life and practice of a vagrant. -ब्रुवः one who calls himself a Vrātya. -स्तोमः N. of a sacrifice performed to recover the rights forfeited by the nonperformance of the due Saṁskāras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात्य m. a man of the mendicant or vagrant class , a tramp , out-caste , low or vile person (either a man who has lost caste through non-observance of the ten principal संस्कारs , or a man of a partic. low caste descended from a शूद्रand a क्षत्रिया; accord. to some " the illegitimate son of a क्षत्रियwho knows the habits and intentions of soldiers " ; in AV. xv , 8 , 1 ; 9 , 1 , the राजन्यs and even the Brahmans are said to have sprung from the व्रात्यwho is identified with the Supreme Being , prob. in glorification of religious mendicancy ; accord. to A1pS3r. व्रात्यis used in addressing a guest) AV. etc.

व्रात्य mfn. belonging to the व्रतcalled महा-व्रत(See. ) Pan5cavBr. Sch.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vrātya is included in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda,[१] where, however, no further explanation of the name is given. Fuller information is furnished by the Atharvaveda,[२] the Pañcaviṃśa Brāhmaṇa,[३] and the Sūtras.[४] which describe at length a certain rite intended for the use of Vrātyas. According to the Pañcaviṃśa Brāhmaṇa, there are four different kinds of ‘outcasts’--viz., the hīna, who are merely described as ‘depressed’; those who have become outcasts for some sin (nindita); those who become outcasts at an early age, apparently by living among outcasts; and those old men who, being impotent (śama-nīcameḍhra), have gone to live with outcasts. The last three categories are by no means of the same importance as the first. The motive of the fourth is hard to understand: according to Rājārām Rām- krishṇa Bhāgavat,[५] they were men who had enfeebled their constitutions by undue intercourse with women in the lands of the outcasts, and returned home in a debilitated state. But this is not stated in the text.

It seems probable that the really important Vrātyas were those referred to as hīna, and that the other classes were only subsidiary. According to Rājārām,[६] there were two categories of the first class: (a) The depressed (hīna), who were nonĀryan; and (b) degraded Āryans (gara-gir). This, however, is a mere guess, and devoid of probability. There seems to have been but one class of Vrātyas. That they were non-Āryan is not probable, for it is expressly said[७] that, though unconsecrated, they spoke the tongue of the consecrated: they were thus apparently Āryans. This view is confirmed by the statement that ‘they call what is easy of utterance, difficult to utter’: probable they and already a somewhat Prakritic form of speech (cf. Vāc). The Sūtras mention their Arhants (‘saints’) and Yaudhas (‘warrioes’), corresponding to the Brahminical Brāhmaṇa and Kṣatriya.

Other particulars accord with the view that they were Āryans outside the sphere of Brahmin culture. Thus they are said[८] not to practise agriculture or commerce (an allusion to a nomadic life), not to observe the rules of Brahmacarya--i.e., the principle regulating the Brahminic order of life. They were also allowed to become members of the Brahminical community by performance of the ritual prescribed, which would hardly be so natural in the case of non-Āryans.

Some details are given of the life and dress of the Vrātyas. Their principles were opposed to those of the Brahmins: they beat those unworthy of correction.[९] Their leder (Gṛhapati) or householder wore a turbrn (Uṣṇīṣa), carried a whip (Pratoda), a kind of bow (Jyāhroḍa), was clothed in a black (kṛṣṇaśa) garment and two skins (Ajina), black and white (kṛṣṇa-valakṣa), and owned a rough vagon (Vipatha) covered with planks (phalakāstīrṇa). The others,[१०] subordinate to the leader, had garments with fringes of red (valūkāntāni dāmatūṣāṇi), two fringes on each, skins folded double (dviṣaṃhitāny ajināni), and sandals (Upānah). The leader wore also an ornament (Niṣka) of silver, which Rājārām[११] converts into a silver coinage. The Vrātyas, on becoming consecrated, were expected to hand over their goods to the priest. Many other details are given in the Sūtras (e.g., that the shoes or sandals were of variegated black hue and pointed), but these are not authenticated by the Pañcaviṃśa Brāhmaṇa.

The locality in which the Vrātyas lived cannot be stated with certainty, but their nomad life[१२] suggests the western tribes beyond the Sarasvatī. But they may equally well have been in the east: this possibility is so far supported by the fact that the Sūtras make the Brahmin receiving the gift of the Vrātya's outfit an inhabitant of Magadha. The Atharvaveda[१३] does not help, for it treats the Vrātya in so mystical a way that he is represented as being in all the quacters. Indeed, Roth[१४] believed that it was here not a case of the Vrātya of the Pañcaviṃśa Brāhmaṇa at all, but of a glorification of the Vrātya as the type of the pious vagrant or wandering religious mendicant (Parivrājaka). This view is clearly wrong, as the occurrence of the words uṣṇīsa, vipatha, and pratoaa shows. It is probable that the 15th Book of the Atharvaveda, which deals with the Vrātya, and is of a mystical character, exalts the converted Vrātya as a type of the perfect Brahmicārin, and, in so far, of the divinity.[१५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात्य वि.
(व्रातात् च्यवते, व्रात + यत्) व्यक्ति जो कृषिजीवी अथवा व्यापारियों के समूह से सम्बद्ध न हो, पञ्च.ब्रा. 17.1.1-2, 9; मा.श्रौ.सू. 9.3.3.2; द्रष्टव्य - हजरा आर्.सी., ए. एन जाली अभि. ग्र. बड़ोदा, 1983, पृ. 143-53. ‘व्रात्य’ शब्द निर्गलितार्थ है संस्कार-च्युत अत एव जातिबहिष्कृत।

  1. Vājasaneyi Saṃhitā, xxx. 8;
    Taittirīya Brāhmaṇa, iii. 4, 5, 1.
  2. xv. 1, 1 et seq.
  3. xvii. 1-4.
  4. Kātyāyana Srauta Sūtra, xii. 1;
    xxii. 4;
    Lāṭyāyana Śrauta Sūtra, viii. 6;
    Āpastamba Śrauta Sūtra, xxii. 5, 4-14. See Hillebrandt, Ritualliteratur, 139, 140.
  5. Journal of the Bombay Branch of the Royal Asiatic Society, 19, 360.
  6. Ibid., 359.
  7. Pañcaviṃśa Brāhmaṇa, xvii. 1
  8. Ibid., xvii. 1, 2.
  9. Ibid., xvii. 1, 14.
  10. Ibid., xvii. 1, 15. The exact sense of the passages is obscure;
    and was, as Lāṭyāyana shows, already obscure in his time and earlier;
    the translations given are all vague. Cf. Weber, Indische Studien, 1, 32 et seq.;
    Indian Literature,
    67, 68;
    Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 31, 32;
    Rājārām, loc. cit.
  11. Op. cit., 361.
  12. Which is indicated by their name, ‘belonging to a roving band’ (vrāta), ‘vagrant.’
  13. See Whitney, Translation of the Atharvaveda, 770 et seq., with Lanman's additions.
  14. St. Petersburg Dictionary, s.v.
  15. Boomfield, Atharvaveda, 94.

    Cf. Weber, Indische Studien, i. 33, 52, 445, n.;
    Indian Literature, 67, 78, 110112, 14, 146;
    Aufrecht, Indische Studien, 1, 130 et seq.;
    Ludwig, Translation of the Rigveda, 3, xxvi et seq.;
    Zimmer, Altindisches Leben, 216.
"https://sa.wiktionary.org/w/index.php?title=व्रात्य&oldid=480429" इत्यस्माद् प्रतिप्राप्तम्