व्रात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रातः, पुं, समूहः । इत्यमरः ॥ (यथा, भागवते । ४ । २५ । १९ । “बानारण्यमृगव्रातैरनावाधे मुनिव्रतैः । आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥”) व्याधादिः । इति व्रात्यशब्दटीकायां भरतः ॥ (मनुष्यः । इति निघण्टुः । २ । ३ । “वृञ् वरणे ‘तातव्रातलातसुपित्त’ इत्यादिसूत्रेण भोज- राजेन कृत्प्रत्यये आडागमो निपात्यते । वृण्वन्ति स्वमभिमतं देवताभ्यः तपसाराधितेभ्यः प्रव्रियन्ते वा यज्ञादौ । यद्वा, व्रातो धान्यादि- सञ्चयः । तद्बन्तो व्राता मत्वर्थीयोऽकारः । यद्बा, व्रतमिति कर्म्मनाम अन्नं वा । अन्नमपि व्रतायैतस्मादेवेत्युक्तेः तदीयाः ‘तस्येदम्’ इत्यण् । ‘कर्म्मणा जायते जन्तुः कर्म्मणैव प्रमुच्यते’ इत्युक्तेः कर्म्मणामधिकारित्वाच्च मनुष्याणां कर्म्मसम्बन्धि- त्वम् । ‘अथो अन्नाद् भूतानि जायन्ते जाता- न्यन्नेन वर्द्धन्ते’ इति । अन्नात् रेतो रेतसः पुरुषः इति च श्रुतेः मनुष्याणामन्नसम्बन्धित्वम् ।” इति तट्टीकायां देवराजयज्वा ॥ अस्मिन्नर्थे प्रायशो बहुवचनप्रयोगो दृश्यते ॥ * ॥ क्ली, शरीरायासजीविकर्म्म । इति काशिका । ५ । २ । २१ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।2।4

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात¦ पु॰ वृ--अतच् पृषो॰। समूहे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात¦ m. (-तः)
1. A multitude, an assemblage.
2. The descendant of an outcaste Bra4hman, &c.
3. The company and attendants at a marriage feast. n. (-तं)
1. Manual or bodily labour.
2. Day-labour, employment of a precarious kind.
3. Casual employment. E. वृ to choose, aff. अतच् and the vowel made long; or व्रत a religious observance, or व्रात्य an outcaste, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रातः [vrātḥ], A multitude, group, flock, an assemblage; श्वपाकानां व्रातैः G. L.29; R.12.94; Śi.4.35.

तम् Bodily or manual labour.

Day-labour.

Casual employment.

The company or attendants at a marriage feast. -Comp. -जीवन a. see व्रातीन. -पतिः lord of an assemblage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रात etc. See. below.

व्रात m. (connected with 1. वृ, or with व्रतand 2. वृ)a multitude , flock , assemblage , troop , swarm , group , host( व्रातंव्रातम्, in companies or troops ; पञ्च व्रातास्, the five races of men) , association , guild RV. etc.

व्रात m. the company or attendants at a marriage feast W.

व्रात m. = मनुष्यNaigh. ii , 3

व्रात m. the descendant of an out-caste Brahman etc. (= व्रात्य) L.

व्रात n. manual or bodily labour , day-labour ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृतम्जय. वा. ९९. २८७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vrāta is found in several passages of the Rigveda[१] and later[२] in the sense of ‘troop.’ In one passage of the Rigveda[३] the troops of the Maruts are referred to by three different terms--śardha, vrāta, and gaṇa. From this fact Zimmer[४] has deduced that a Vedic host fought according to clan (Viś), village (Grāma), and family, but this conclusion is hardly warranted, there being nothing to show that there is any intention to present a distinct series of divisions. It is not probable that the word ever has the technical sense of ‘guild,’ as Roth[५] thinks. Cf. Vrātapati.

  1. i. 163, 8;
    iii. 26, 2;
    v. 53, 11;
    ix. 14, 2 (perhaps an allusion to the five tribes);
    x. 34, 8. 12 (of dice). In x. 57, 5, the host of the living (jīva vrāta) is referred to.
  2. Av. ii. 9, 2 (‘host of the living’);
    Taittirīya Saṃhitā, i. 8, 10, 2;
    Vājasaneyi Saṃhitā, xvi. 25;
    Pañcaviṃśa Brāhmaṇa, vi. 9. 24;
    xvii. 1, 5. 12, etc.
  3. v. 53, 11. Cf. iii. 26, 2, where śardha is not mentioned.
  4. Altindisches Leben, 162.
  5. In the St. Petersburg Dictionary, where this is taken to be the sense;
    Pañcaviṃśa Brāhmaṇa, vi. 9, 25;
    xvii. 1, 5, 12;
    Vājasaneyi Saṃhitā, xvi. 25;
    Taittirīya Saṃhitā, i. 8, 10, 2.
"https://sa.wiktionary.org/w/index.php?title=व्रात&oldid=474687" इत्यस्माद् प्रतिप्राप्तम्