अजिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनम्, क्ली, (अजति धूल्यादि आवृणोति यत् अज् + कर्त्तरि इनन् बाहुल्यात् अजेर्व्यद्यञ् पोश्च इति नवी आदेशः) (अजाजिनं शोणितविन्दु- वर्षि चेति कुमारसम्भवे) चर्म्म । ब्रह्मचार्य्यादि- धार्य्यकृष्णसारादित्वक् । इत्यमरः ॥ जिनभिन्ने वाच्यलिङ्गं ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिन नपुं।

मृगचर्मः

समानार्थक:अजिन,चर्मन्,कृत्ति

2।7।46।2।1

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी। अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्.।

सम्बन्धि1 : संन्यासी

वृत्तिवान् : चर्मकारः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिन¦ न॰ अजति क्षिपति रजआदि, आवरणेन अज--इनच्न व्यादेशः। चर्म्मणि, चर्म्मावृतत्वादेव रजआदीनां नदेहप्रवेश इत्यतश्चर्म्मणोरजोविक्षेपसाधनत्वात्तथात्वम्।
“चे-लाजिनकुशोत्तरमिति” स्मृतिः।
“ऐणेनाजिनेन ब्राह्मण-मिति” गृह्यम्।
“गजाजिनं शोणितविन्दुवर्षि चेति”
“अथाजिनाषाढधर इति” च कुमा॰। अदूरभवादावर्थेकृशा॰ छण्। आजिनीयः तददूरभवादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिन¦ n. (-नं) A hide used as a seat, bed, &c. by the religious student; generally the hide of an antelope. E. अज to go, and the Unadi aff. इनच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनम् [ajinam], [अजति क्षिपति रज आदि आवरणेन; अज्-इनच्, अजे- रज च Uṇ.2.48, वीभावबाधनार्थम्]

the (hairy) skin of a tiger, lion, elephant &c. especially of a black antelope (used as a seat, garment &c.); अथाजिनाषाढधरः Ku.5.3, गजाजिनं शोणितबिन्दुवर्षि च 67, Ki.11.15; ऐणेयेनाजिनेन ब्राह्मणं रौरवेण �3क्षत्रियम् अजिनेन वैश्यम् Āśval.

A sort of leather bag or bellows. -Comp. -पत्रा -त्री -त्रिका [अजिनं चर्म इव सुश्लिष्टं पत्रं पक्षो यस्याः सा, गौरा˚ ङीष् स्वार्थे कन्] a bat. -फला [अजिनं भस्त्रेव फलं यस्याः सा] N. of a plant (भस्त्राकारफलो वृक्षः). -योनिः [अजिनस्य योनिः प्रभवः] a deer, an antelope. -वासिन् a. [अजिनं वस्ते, वस्- णिनि] clad in an antelope-hide. -सन्धः [अजिनं सन्दधाति] a furrier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिन n. (probably at first the skin of a goat , अज)

अजिन n. the hairy skin of an antelope , especially a black antelope (which serves the religious student for a couch seat , covering etc. )

अजिन n. the hairy skin of a tiger , etc. m. N. of a descendant of पृथुVP.

अजिन m. N. of a descendant of पृथुVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of हविर्धान. Br. II. ३७. २४; वा. ६३. २३; Vi. I. १४. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AJINA : 1) Genealogy From Viṣṇu, Brahmā, Marīci, Kaśyapa, Vaivasvata, Uttānapāda, Dhruva, Śṛṣṭi, Ripu, Cākṣuṣa, Manu, Uru, Aṁga, Vena, Pṛthu, Antardhāna, Havirdhāna and Ajina.

2) Birth. Pṛthu had two sons, Antardhāna and Vādi. Antardhāna had a son, Havirdhāna, by Śikhaṇḍinī. Dhiṣaṇā, who was born in the Agnikula became Havir- dhāna's wife. Six sons were born to them, Prācīna- barhis, Śukra, Gaya, Kṛṣṇa, Vraja and Ajina. (Viṣṇu Purāṇa, Part I, Chapter 14).


_______________________________
*5th word in left half of page 21 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ajina.--This word denotes generally the skin of an animal-e.g., a gazelle,[१] as well as that of a goat (Aja).[२] The use of skins as clothing is shown by the adjective ‘clothed in skins’ (ajina-vāsin) in the Śatapatha Brāhmaṇa,[३] and the furrier's trade is mentioned in the Vājasaneyi Saṃhitā.[४] The Maruts also wear deer-skins,[५] and the wild ascetics (muni) of a late Rigveda hymn[६] seem to be clad in skins (Mala).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिन न.
अज अथवा मृग का चर्म, सम्भवतः अज से (डेब्रू पृ. 351; एक्सेण्ट आल्ट ग्रा. II. 1.267; किन्तु ‘अजुर्णा’ से 2.48; अ.वे. 5.21.7, 6.67.3, ऐ.ब्रा. 1.3 (2०), 33.1 (836); पञ्च.ब्रा. 17.1.14 श.ब्रा. 1.1.4.1, श.ब्रा. 5.2.1.21; 5.2.1.24; तै.आ. 2.1.1 (195.3); आश्व.श्रौ.सू. 12.9.14, आप.श्रौ.सू. 22.5.5, 22.5.9, मा.श्रौ.सू. 198.16; ला.श्रौ.सू. 8.6.15; 7.6.25; आश्व.गृ.सू. 1.19.8; भा.गृ.सू. 1.1. (1.8); वस्त्र के रूप में प्रयुक्त, हि.गृ.सू. 1.4.6; गो.गृ.सू. 2.1०.9; कौशि.सू. 1०.12; 1०.15; आप.ध.सू. 1 (1) 3.9; 1 (1) 3.1०; 1 (1) 2.4० बौ.ध.सू. 1.2.15.2; 6.17।

  1. Av. v. 21, 7.
  2. Śatapatha Brāhmaṇa, v. 2, 1, 21. 24.
  3. iii. 9, 1, 12.
  4. xxx. 15 (ajina-saṃdha);
    Taittirīya Brāhmaṇa, iii. 2, 13, 1 (ajinasaṃdhāya).
  5. Rv. i. 166, 10.
  6. x. 136, 2. Cf. Zimmer, Altindisches Leben, 262.
"https://sa.wiktionary.org/w/index.php?title=अजिन&oldid=484580" इत्यस्माद् प्रतिप्राप्तम्