मगध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधः, पुं, (मगि + अच् । पृषोदरादित्वान्निष्पन्नः । मगं दोषं दधाति । धा + “आतोऽनुपसर्गे ।” ३ । २ । ३ । इति कः । यद्वा, कण्ड्वादिमगध + अच् ।) कीकटदेशः । अधुना वेहाराख्यदेशस्य दक्षिण- भागः । तद्देशस्थे पुं भूम्नि । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । ८ । ४५ । ४८ । “इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोशलाः । अर्द्धोक्ताः कुरुपाञ्चालाः शाल्याः कृत्स्नानु- शासनाः ॥”) बन्दी । इति हेमचन्द्रः । ७९५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगध पुं।

वंशपरम्पराशंसकाः

समानार्थक:मागध,मगध

2।8।97।2।2

वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः। स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगध¦ पु॰ मङ्ग्यते अधोगम्यतेऽनेन मगि--क पृषो॰ भगंदोषं पापं वा दधाति धा--क।

१ देशभेदे

२ तद्देशस्थेजने ब॰ व॰। स च कीकटेतिसंज्ञः अङ्गदेशस्थश्च। कीकटेषुगया पुण्या नदी पुण्या पुनःपुना” इत्युक्तेः गयादी-नामेव पुण्यत्वम्। अन्येषामपुण्यत्वं प्रत्युत पापजनक-त्वम्
“अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारमर्हति” मिता॰देवलोक्तेः।
“तीर्थयात्रा व्यतिरेकेणैतान् गत्वा तत्रैवचिरसुषित्वा गङ्गागमनं प्रायश्चित्तम्। तदशक्तौ पुनरुप-नयनं अतिचिरवासे तु पुनरुपनयनं कृत्वा चान्द्रायणंकर्त्तव्यम्” प्रा॰ वि॰। अतस्तस्य पापजनकत्वात् तथा-त्वम्। ततः भवार्थे गहा॰ छ। मगधीय तत्र भवे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगध¦ m. (-धः)
1. A country, South Behar.
2. An inhabitant of that [Page541-a+ 60] country.
3. A bard, whose peculiar province is to sing the praises of a chief's ancestry in his presence, a family bard or minstrel. f. (-धा)
1. Long pepper.
2. The town of the Magadhas. E. मगध a Kandwa4di verb, to ask, aff. अच्; or मगध the country, अण् aff., with alteration of the vowel optional; hence also मागध |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधः [magadhḥ], 1 N. of a country, the southern part of Bihar; अस्ति मगधेषु पुष्पपुरी नाम नगरी Dk.1; अगाधसत्त्वो मगधप्रतिष्ठः R.6.21.

A bard, minstrel. -धाः (pl.) The people of Magadha, the Magadhas.

धा The town of the Magadhas.

Long pepper.

Comp. ईश्वरः a king of the Magadhas.

N. of Parantapa; प्राक् संनिकर्षं मगधेश्वरस्य R.6.2.

N. of Jarāsandha.-उद्भवा long pepper; फलं बृहत्या मगधोद्भवानाम् Suśruta.-देशः the country of Magadha. -पुरी the city of Magadha. -लिपिः f. writing or character of the Magadhas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगध m. the country of the मगधs , South Behar( pl. the people of that country) AV. etc.

मगध m. a minstrel who sings the praises of a chief's ancestry L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the kingdom of जरासन्ध (s.v.), see also मागध. भा. III. 3. १०; Br. III. ३९. 2, 8. [page२-592+ ३९]
(II) (च्)--a Janapada; an eastern kingdom; फलकम्:F1:  Br. II. १६. ५५; १८. ५१; वा. ४५. १११. ४७. ४८; ६२. १४७; ९९. २९४; Vi. II. 3. १६.फलकम्:/F got from पृथु by मागध; kingdom of the मागधस्; फलकम्:F2:  Br. II. ३६. १७२; M. ५०. २७.फलकम्:/F kings of; फलकम्:F3:  भा. IX. २२. ४४-5.फलकम्:/F sometimes ruled by the नागस्; फलकम्:F4:  Br. III. ७४. १९५.फलकम्:/F kingdom of महा- ratha बृहद्रथ; फलकम्:F5:  वा. ९९. २२१.फलकम्:/F under the Guptas. फलकम्:F6:  Ib. ९९. ३८३; Vi. IV. २४. ६३.फलकम्:/F
(III)--king विश्वस्फाटिक pulled down क्ष- triyas and established new वर्णस्; people of, like Kaivartas, बटु, Pulinda and Brahmanas. Vi. IV. २४. ६१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Magadha: : See Māgadha.


_______________________________
*1st word in left half of page p817_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Magadha: : See Māgadha.


_______________________________
*1st word in left half of page p817_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Magadha is the name of a people who appear throughout Vedic literature as of little repute. Though the name is not actually found in the Rigveda,[१] it occurs in the Atharvaveda,[२] where fever is wished away to the Gandhāṛis and Mūjavants, northern peoples, and to the Aṅgas and Magadhas, peoples of the east. Again, in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda,[३] the Māgadha, or man of Magadha, is included as dedicated to ati-kruṣṭa, ‘loud noise’(?), while in the Vrātya hymn of the Atharvaveda[४] the Māgadha is said to be connected with the Vrātya as his Mitra, his Mantra, his laughter, and his thunder in the four quarters. In the Śrauta Sūtras[५] the equipment characteristic of the Vrātya is said to be given, when the latter is admitted into the Āryan Brahminical community, to a bad Brahmin living in Magadha (brahma-bandhu Māgadha-deśīya), but this point does not occur in the Pañcaviṃśa Brāhmaṇa.[६] On the other hand, respectable Brahmins sometimes lived there, for the Kauṣītaki Āraṇyaka[७] mentions Madhyama, Prātībodhī-putra, as Magadha-vāsin, ‘living in Magadha.’ Oldenberg,[८] however, seems clearly right in regarding this as unusual.

The Magadhas are evidently a people in the Baudhāyana and other Sūtras,[९] possibly also in the Aitareya Āraṇyaka.[१०] It is therefore most improbable that Zimmer[११] can be right in thinking that in the Yajurveda[३] and the Atharvaveda[४] the Māgadha is not a man of Magadha, but a member of the mixed caste produced by a Vaiśya marrying a Kṣatriya woman.[१२] But the theory of mixed castes, in any case open to some doubt, cannot be accepted when used to explain such obviously tribal names as Māgadha. The fact that the Māgadha is often in later times a minstrel is easily accounted for by the assumption that the country was the home of minstrelsy and that wandering bards from Magadha were apt to visit the more western lands. This class the later texts recognize as a caste, inventing an origin by intermarriage of the old-established castes.

The dislike of the Magadhas, which may be Rigvedic, since the Kīkaṭas were perhaps the prototype of the Magadhas, was in all probability due, as Oldenberg[१३] thinks, to the fact that the Magadhas were not really Brahminized. This is entirely in accord with the evidence of the Śatapatha Brāhmaṇa[१४] that neither Kosala nor Videha were fully Brahminized at an early date, much less Magadha. Weber[१५] suggests two other grounds that may have influenced the position--the persistence of aboriginal blood and the growth of Buddhism. The latter consideration is hardly applicable to the Yajurveda or the Atharvaveda; but the imperfect Brahminization of the land, if substituted for it in accordance with Oldenberg's suggestion, would have some force. The former motive, despite Oldenberg's doubt, seems fully justified. Pargiter[१६] has gone so far as to suggest that in Magadha the Āryans met and mingled with a body of invaders from the east by sea. Though there is no evidence for this view in the Vedic texts, it is reasonable to suppose that the farther east the Āryans penetrated, the less did they impress themselves upon the aborigines. Modern ethnology confirms this a priori supposition in so far as it shows Āryan types growing less and less marked as the eastern part of India is reached, although such evidence is not decisive in view of the great intermixture of peoples in India.

  1. See Kikaṭa.
  2. v. 22, 14, where the Paippalāda recension has mayebhiḥ, which is a mere blunder, but substitutes the Kāśis for the Aṅgas.
  3. ३.० ३.१ Vājasaneyi Saṃhitā, xxx. 5, 22;
    Taittirīya Brāhmaṇa, iii. 4, 1, 1.
  4. ४.० ४.१ xv. 2, 1-4.
  5. Lāṭyāyar Śrauta Sūtra, viii. 6, 28;
    Kātyāyana Śrauta Sūtra, xxii. 4, 22. Cf. Sāyaṇa on Pañcaviṃśa Brāhmaṇa, xvii. 1, 16. 17.
  6. xvii. 1, 16.
  7. vii. 13;
    this is not mentioned in the earlier Aitareya Āraṇyaka.
  8. Buddha, 400, n.;
    Weber, Indian Literature, 112, n.
  9. Baudhāyana Dharma Sūtra, i. 2, 13;
    Baudhāyana Śrauta Sūtra, xx. 13;
    Āpastamba Śrauta Sūtra, xxii. 6, 18;
    Hiraṇyakeśi Śrauta Sūtra, xvii. 6. See Caland, Zeitschrift der Deutschen Mergenländischen Gesellschaft, 56, 553.
  10. ii. 1, 1. See Keith, Aitareya Āraṇyaka, 200;
    Śāṅkhāyana Āraṇyaka, 46, n. 4.
  11. Altindisches Leben, 35. Cf. St. Petersburg Dictionary, s.v., 20.
  12. Manu, x. 11;
    Gautama Dharma Sūtra. iv. 17. So Sāyaṇa, on the Taittirīya Brāhmaṇa, loc. cit., explains Māgadha, and Mahīdhara, on the Vājasaneyi Saṃhitā, offers this as one version.
  13. Buddha, 400, n.
  14. i. 4, 1, 10 et seq.;
    Weber, Indische Studien, 1, 170 et seq.;
    Oldenberg, op. cit., 398. Kosala here appears as more Brahminical than Videha;
    it is interesting to note that, while Vaideha, like Māgadha, is used in the later theory as a name of a mixed caste, Kausalya is not so degraded (Oldenberg, 399, n.).
  15. See Indische Studien, 1, 52, 53;
    185;
    10, 99;
    Indian Literature, 79, n. 1;
    111, 112.
  16. Journal of the Royal Asiatic Society, 1908, pp. 851-853.

    Cf. Rhys Davids, Buddhist India, 6, 24, 260, 267.
"https://sa.wiktionary.org/w/index.php?title=मगध&oldid=503321" इत्यस्माद् प्रतिप्राप्तम्