मन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रः, पुं, (मन्त्र्यते गुप्तं परिभाष्यते इति । मत्रि गुप्तभाषणे + घञ् । यद्वा, मन्त्रयते गुप्तं भाषते इति । मत्रि गुप्तभाषणे + अच् ।) वेद- भेदः । स च मन्त्रस्वरूपभागः ॥ (यथा, ऋग्वेदे । ६७ । ४ । ७४ । “प्रनूनं ब्रह्मणपतिर्मन्त्रं वदत्युक्थम् ॥” यथा च मनुः । २ । १६ । “निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥” तन्त्राद्युक्तमन्त्रभागश्च । यथा, मनौ । ७ । २१७ । “सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥”) गुप्तिवादः । स तु रहसि कर्त्तव्यावधारणं मन्त्र- णेति ख्यातम् । इत्यमरभरतौ ॥ परामर्शः । मन्त्रणा । (यथा, माधे । २ । २९ । “मन्त्रो योध इवाधीरः सर्व्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥”) व्यङ्गादिभ्यो मन्त्रणाग्रहणस्य निषेधो यथा, -- “व्यङ्गाङ्गहीना वधिराः कुयोनिषु रताश्च ये । तेषां मन्त्रो न सुखदः प्रोक्तः कविभिरेव च ॥ कामुकानां जडानाञ्च स्त्रीजितानां तथैव च । श्वशुरस्य गृहे नित्यं जासाता कर्म्मकारकः । “विंशत्यर्णाधिका मन्त्रा मालामन्त्राश्च कीर्त्तिताः । नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च । एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥ तथा । एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति ! । वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥” तथा चामुण्डातन्त्रे । “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥ नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा । कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥ सिद्धविद्यातया नात्र युगसेवापरिश्रमः । नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥” पृथिव्यां पूर्णफलप्रदा महाविद्या । यथा, मालिनीविजये । “अथ वक्ष्याम्यहं या या महाविद्या महीतले । दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥ काली नीला महादुर्गा त्वरिता च्छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥ कामाख्या वासली बाला मातङ्गीशैलवासिनी । इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥ सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः । तथा चैता महाविद्याः कलिदोषान्न वाधिताः ॥” इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तु इदं प्रशंसापरम् । सर्व्वत्र विचारस्यावश्यक- त्वम् । दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौ प्राप्त्या तत्तद्दोषस्य दृष्टत्वात् । इति तु साम्प्र- दायिकाः ॥ * ॥ मन्त्रोद्धारार्थषट्चक्रप्रमाणानि चक्रशब्दे द्रष्टव्यानि । तेषां लेखनप्रकारा यथा,

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्र पुं।

वेदभेदः

समानार्थक:मन्त्र

3।3।167।2।1

कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः। वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि॥

 : अग्निसमिन्धने_प्रयुक्ता_ऋक्, अघमर्षणमन्त्रः

पदार्थ-विभागः : , अपौरुषेयः

मन्त्र पुं।

गुप्तिवादः

समानार्थक:मन्त्र

3।3।167।2।1

कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः। वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्र¦ पु॰ मत्रि--अच्।

१ गुप्तमाषणे, रहसि कर्त्तव्याव-धारणार्थमुक्तौ

२ देवादीनां साधनार्थं तन्त्राद्युक्ते शब्द-भेदे,

३ वेदविभागभेदे च। वैदिकतान्त्रिकमन्त्रलक्षणादिऋगभेदभाव्योक्तं वह्निपु॰

२९ अ॰ उक्तञ्च दृश्यम्। [Page4735-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्र¦ m. (-न्त्रः)
1. A division of the Ve4das; in the first or practical part or Ka4ndam, it includes prayers and hymns, addressed to particular deities, and used at peculiar sacrifices, &c.; in the Uttara Ka4ndam, it is applied to addresses to BRAHMA4 or God, and to didactic explanations of his nature and attributes, &c.
2. A mystical verse or incantation, (in the Tantras.)
3. A formula sacred to any individual deity, as Om Vishnave nama, Om Si- va4ya nama, &c.
4. Secret consultation, private advice. E. मत्रि to advise or consult privately, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रः [mantrḥ], [मन्त्र्-अच्]

A Vedic hymn or sacred prayer (addressed to any deity), a sacred text; (it is of three kinds: it is called ऋच् if metrical and intended to be loudly recited; यजुस् if in prose and muttered in a low tone; and सामन् if, being metrical, it is intended for chanting).

The portion of the Veda including the Samhitā and distinguished from the Brāhmaṇa; q. v.

A charm, spell, an incantation; सो$हमस्मि मन्त्र- सिद्धः Dk.54; न हि जीवन्ति जना मनागमन्त्राः Bv.1.111; अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः Ratn.2; R.2;32;5.57.

A formula (of prayer) sacred to any deity, as ओं नमः शवाय &c.

Consultation, deliberation, counsel, advice, resolution, plan; तस्य संवृतमन्त्रस्य R.1.2; मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः 17.5; Pt.2.182; Ms.7.58; मन्त्रपूर्वाः सर्वारम्भाः Kau. A.1.15; also पञ्चाङ्गो मन्त्रः.

Secret plan or consultation, a secret; मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि Śi.2.29.

Policy, statesmanship.

A mean, contrivance; किं तु मन्त्रं प्रदास्यामि यो वै तान् निहनिष्यति Rām.7.6.1.

N. of Viṣṇu.

of Śiva.

(In astrol.) The fifth mansion. -Comp. -अक्षरम् a syllable in a spell. -अधिकारः business of council meetings; Kau. A.1.15. -अधिराजः supreme over all spells. -आराधनम् endeavouring to obtain by spells or incantations; मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः Bh.3.4. -उक्त a. mentioned in a hymn. -उदकम्, -जलम्, -तोयम्, -वारि n. water consecrated by means of spells, charmed water. -उपष्टम्भः backing up by advice.

करणम् Vedic texts.

composing or reciting sacred texts; P.I.3.25. -कर्कश a. advocating a stern policy; ये$पि मन्त्रकर्कशाः शास्त्रतन्त्रकाराः Dk.2.8.-कारः the author of Vedic hymns. -कार्यम् subject of consultation. -कालः time of consultation or deliberation. स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले$पसारयेत् Ms.7.149.-कुशलः a. skilled in giving advice. -कृत् m.

an author or composer of Vedic hymns; अप्यग्रणीर्मन्त्र- कृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते R.5.4;1.61;15.31.

one who recites a sacred text.

a counsellor, an adviser.

an ambassador; यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः Bhāg.3.1.2. -कृत a. Consecrated by mantras; यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः Rām.2.14. 14. -गण्डकः knowledge, science. -गुप्तिः f. secret counsel. -गूढः a spy, a secret emissary or agent. -गृहम् a council-chamber. -ग्रहः listening to the counsels of ministers; सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च Dk.2.8. -जा the power of spells; L. D. B. -जागरः recital of Vedic texts at night. -जिह्वः fire; अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति Śi.2.17. -ज्ञ a.

skilled in counsel.

skilled in spells.

(ज्ञः) a counsellor, adviser.

a learned Brāhmaṇa; मन्त्रज्ञै- र्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् Ms.

a spy. -तत्त्वम् the essence of counsel. -तन्त्र see अमन्त्र. -दः, -दातृ m. a spiritual preceptor or teacher; पिता भवति मन्त्रदः Ms. 2.153. -दर्शिन् m.

a seer of Vedic hymns.

a Brāhmaṇa versed in the Vedas; यो ह्यग्निः स द्विजो विप्रैर्मन्त्र- दर्शिभिरुच्यते Ms.3.212. -दीधितिः fire. -दृश् a.

skilled in counsel or spells. (m.)

a seer of Vedic hymns

an adviser, a counsellor; अथाह तन्मन्त्रदृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति Bhāg.3. 1.1. -देवता the deity invoked in a sacred text ormantra. -धरः, -धारिन् m. a counsellor. -निर्णयः final decision after deliberation. -पदम् the words of a sacred text. -पूत a. purified by mantras. ˚आत्मन् m. an epithet of Garuḍa. -प्रचारः the course of counsel or procedure; Pt.2. -प्रभावः the power of a spell.-प्रयोगः, -युक्तिः f. application of spells. -बी(वी)- जम् the first syllable of a spell. -भेदः breach or betrayal of counsel. -मूर्तिः an epithet of Śiva. -मूलम् magic. -यन्त्रम् a mystical diagram with a magical formula. -युक्तिः application of spells; magical means.

योगः employment or application of spells.

magic.-रक्षा not disclosing, keeping a secret. -वर्जम् ind. without the use of spells. -वहः N. of Viṣṇu. -वादः the substance of sacred texts. -वादिन् m.

a reciter of sacred texts.

an enchanter, a conjurer. -विद् see मन्त्रज्ञ above. -विद्या the science of spells, magic. -शक्तिःf. the power of spells. -श्रुतिः a consultation overheard.-संस्कारः any Saṁskāra or rite performed with sacred texts; अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः Ms.5.153.-संस्क्रिया any magical rite. -संवरणम् concealment of a design; मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः Mb.12.2. 18. -संहिता the whole body of Vedic hymns. -साधकः a magician, conjurer.

साधनम् effecting or subduing by magic.

a spell, an incantation.

attainment of supernatural or magical powers (by muttering spells); चामुण्डे भगवति मन्त्रसाधनादाबुद्दिष्टामुपनिहितां भजस्व पूजाम् Māl. 5.25; K.37,4,44. -साध्य a.

to be effected or subdued by magic or spells; Pt. 1.65.

attainable by consultation. -सिद्ध a.

possessing the power of spells, rendered efficacious; सो$स्म्यहं मन्त्रसिद्धः Dk.2.2.-सिद्धिः f.

the working or accomplishment of a spell.

the power which the possession or knowledge of a spell gives to a person. -सूत्रम् a charm fastened on a string. -स्नानम् the recitation of particular texts as a substitute for ablution. -स्पृश् a. obtaining (anything) by means of spells. -हीन a. destitute of or contrary to sacred hymns.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्र m. (rarely n. ; ifc. f( आ). ) , " instrument of thought " , speech , sacred text or speech , a prayer or song of praise RV. AV. TS.

मन्त्र m. a Vedic hymn or sacrificial formula , that portion of the वेदwhich contains the texts called ऋच्or यजुस्or सामन्(See. )as opp. to the ब्राह्मणand उपनिषद्portion(See. IW. 5 etc. ) Br. Gr2S3rS. etc.

मन्त्र m. a sacred formula addressed to any individual deity( e.g. ओम्शिवायनमः) RTL. 61

मन्त्र m. a mystical verse or magical formula (sometimes personified) , incantation , charm , spell ( esp. in modern times employed by the शाक्तs to acquire superhuman powers ; the primary मन्त्रs being held to be 70 millions in number and the secondary innumerable RTL. 197-202 ) RV. (i , 147 , 4) A1s3vS3r. Mn. Katha1s. Sus3r.

मन्त्र m. consultation , resolution , counsel , advice , plan , design , secret RV. etc.

मन्त्र m. N. of विष्णुVishn2.

मन्त्र m. of शिवMBh.

मन्त्र m. (in astrol. ) the fifth mansion VarYogay.

मन्त्र See. p. 785 , col. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MANTRA : See under Veda.


_______________________________
*16th word in left half of page 481 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mantra (from the root man, ‘think’) denotes in the Rigveda[१] and later[२] the ‘hymn’ as the product of the singer's creative thought. In the Brāhmaṇas[३] the word is regularly used of the poetic and prose utterances of the Ṛṣis, including not merely the verse parts of the Saṃhitās, but also the prose formulæ that betray by their style their special and archaic character.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्र पु.
(मन् + ष्ट्रन्, मत्रि गुप्तभाषणे + घञ्) पवित्र पाठ अथवा उच्चारण, ऋ.वे. 1.147.4; वेद का वह भाग जिसमें ‘ऋक्’, यजुस्, सामन् और निगद समाहित हैं, का.श्रौ.सू. 1.3.1 (ऋचो यजूंषि सामानि निगदा मन्त्राः)। ब्राह्मण, आरण्यक और उपनिषद् भागों से इसका वैशिष्ट्य है; यह वेद के एक भाग का संघटक है, आप.श्रौ.सू. 24.1.31; ‘मन्त्रब्राह्मणयोर्वेदनामधेयम्’ कर्मकाण्ड में प्रयुक्त यज्ञ- सम्बद्ध मन्त्र, हि.श्रौ.सू. 1.1.15. मन्त्र का संकेत प्रारम्भिक (दीक्षात्मक) शब्दों से किया गया है, 1.2.1. यदि मन्त्र छोटा हो और कृत्य लम्बा, तो मन्त्र का जप कृत्य के प्रारम्भ में किया जाता है, 1.2.3.। मन्त्र के अन्त का दूसरे कर्म के आदि से संयोग होता है ‘मन्त्रान्तैः कर्मादिः सन्निपात्योऽभिधानात्’, का.श्रौ.सू. 1.3.5; भा.श्रौ.सू. 1.2.2; सामान्य रूप से मन्त्रों का कर्मकाण्ड के कार्यों एवं अवसरों से कोई सम्बन्ध नहीं होता, तु रिली.ए. फिला. आफ वेद- 31०-12। मन्त्रकृष्टवत् क्रि. वि. (मन्त्रेण कृष्टं तद्ववत्, मन्त्रकृष्ट + वति) पवित्र मन्त्रों के साथ अनुष्ठित हल चलाने की विधि से, का.श्रौ.सू. 18.2.11 (मण्डकावकावेतशाखा) वैणो बध्वाऽवकर्षति मन्त्रकृष्टवत्समुद्रत्य त्वेति प्रत्यृचम्)।

  1. i. 31, 13;
    40, 5;
    67, 4;
    74, 1;
    152, 2;
    ii. 35, 2, etc.
  2. Av. xv. 2, 1;
    xix. 54, 3;
    Taittirīya Saṃhitā, i. 5, 4, 1;
    5, 1, etc.
  3. Aitareya Brāhmaṇa, v. 14, 23;
    vi. 1;
    Kauṣītaki Brāhmaṇa, xxvi. 3. 5;
    Śatapatha Brāhmaṇa, i. 4, 4, 6;
    xi. 2, 1, 6, Nirukta, vii. 1, etc.;
    Chāndogya Upaniṣad, vii. 1, 3.
  4. Bloomfield, Vedic Concordance, viii;
    Keith, Aitareya Āraṇyaka, 298. Macdonel's Vedic Grammar covers the Mantra material of the Vedic Saṃhitās, prose as well as poetry.
"https://sa.wiktionary.org/w/index.php?title=मन्त्र&oldid=503391" इत्यस्माद् प्रतिप्राप्तम्