कौसल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौसल्य [kausalya], a. Belonging to the people of the Kosalas; Mb.7.49.38. -ल्यः A prince of the Kosalas; कौसल्यश्चा- श्वलायनः Praṣna. Up.1.1. -ल्या The wife of Daśaratha and mother of Rāma. -Comp. -नन्दनः, -मातृ m. epithet of Rāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौसल्य mfn. (often spelt कौश्)belonging to the people of the कोसलs

कौसल्य m. ( Pa1n2. 4-1 , 171 ) a prince of the कोसलs S3Br. xiii S3a1n3khS3r. Pras3nUp. Hariv. etc.

कौसल्य m. of the wife of सत्वत्Hariv. 1999

कौसल्य m. of दश-रथ's wife (mother of राम-चन्द्र) MBh. iii , 15879 R.

कौसल्य m. of the mother of धृत-राष्ट्रL.

कौसल्य m. of the mother of पाण्डुL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a siddha. भा. VI. १५. १५. [page१-476+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAUSALYA : A teacher, who belonged to the line of disciples of Vyāsa. Jaimini was the disciple of Vyāsa. Sumantu was the son of Jaimini. A son named Sutvā, was born to Sumantu. Sukarman was the son of Sutvā. Sukarman had two disciples Hiraṇyanābha. and Pauṣ- piñji. Kausalya was another name of Hiraṇyanābha. (Viṣṇu Purāṇa, Aṁśā 3, Chapter 6).


_______________________________
*8th word in left half of page 400 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kausalya, ‘prince of Kosala,’ is the designation of Para Āṭṇāra in the Satapatha Brāhmaṇa,[१] and of Hiraṇyanābha in the Sāṅkhāvana Śrauta Sūtra.[२] Āśvalāyana is styled Kausalya, as ‘belonging to the Kosala country,’ in the Praśna Upaniṣad,[३] and the Kaśī-Kausalyāḥ, or the ‘Kāśis and people of Kosala,’ are mentioned in the Gopatha Brāhmaṇa.[४]

  1. xiii 5, 4, 4.
  2. xvi. 9, 13. Cf. xvi. 29, 5.
  3. i. 1.
  4. i. 2, 9 (spelt Kauśalyāḥ).
"https://sa.wiktionary.org/w/index.php?title=कौसल्य&oldid=473271" इत्यस्माद् प्रतिप्राप्तम्