ब्रह्मोद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्यम्, क्ली, (ब्रह्मणो वेदस्य वदनम् । ब्रह्म + वद् + क्यप् ।) ब्रह्मणो वाक्यम् । इति मुग्ध- बोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मोद्य¦ न॰ वद--भावे क्यप्

६ त॰। ब्रह्मप्रतिपादकवाक्येकात्या॰ श्रौ॰

१२ ।

४ ।

२० ।

२ ब्रह्मकथने च
“ब्राह्मणाभगवन्तो हन्ताहमिमं (याज्ञ्यम्) द्वौ प्रश्नौ प्रक्ष्यामितौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चित्ब्रह्मोद्यम् जेतेति” वृ॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्य¦ n. (-द्यं) Reciting or explaining the Ve4das. E. ब्रह्म, वद् to speak, aff. क्यप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्य/ ब्रह्मो n. rivalry in sacred knowledge , playful discussion of theological questions or problems Br. S3rS.

ब्रह्मोद्य/ ब्रह्मो mf( आ)n. relating to sacred questions or problems Vop.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Brahmodya in the Brāhmaṇas[१] denotes a ‘theological riddle,’ such as formed an essential part of various ceremonies in the Vedic ritual, as at the Aśvamedha or the Daśarātra. Brahma-vadya is the form found in the Kauṣītaki Brāhmaṇa,[२] and Brahma-vādya in the Taittirīya Saṃhitā[३] probably has the same sense.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्य न.
(ब्रह्म+वद्+क्यप्, वदः सुपि क्यप् च, पा. 3.1.1०6) धर्मशास्त्रीय प्रश्नें अथवा समस्याओं पर खुशनुमा वाद- विवाद, का.श्रौ.सू. 12.4.19 (द्वादशाह)। ब्रह्मा और होता के मध्य, आप.श्रौ.सू. 2०.19.6 (अश्वमेघ यज्ञ), द्रष्टव्य- रेनू लू. वेलर अभिनन्दन ग्रन्थ 1954, पृ. 528-34।

  1. Satapatha Brāhmaṇa, iv. 6, 9, 20;
    xi. 4, 1, 2;
    5, 3, 1;
    6, 2, 5;
    xiii. 2, 6, 9;
    5, 2, 11;
    Bṛhadāraṇyaka Upaniṣad, iii. 8, 1;
    Aitareya Brāhmaṇa, v. 25.
  2. xxvii. 4.
  3. ii. 5, 8, 3.

    Cf. Bloomfield, Journal of the American Oriental Society, 15, 172;
    Religion of the Veda, 216 et seq.;
    Weber, Indische Studien, 10, 118, 119;
    Ludwig, Translation of the Rigveda, 3, 390 et seq.;
    Eggeling, Sacred Books of the East, 26, 452, 453.
"https://sa.wiktionary.org/w/index.php?title=ब्रह्मोद्य&oldid=503163" इत्यस्माद् प्रतिप्राप्तम्