अर्चा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा स्त्री।

पूजा

समानार्थक:पूजा,नमस्या,अपचिति,सपर्या,अर्चा,अर्हणा

2।7।34।3।5

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्. पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥

अवयव : पूजाविधिः

 : गुर्वाद्यारादनम्, उपासनम्, व्रतम्, प्रस्तानात्प्राग्_शस्त्रवाहनादिपूजा

पदार्थ-विभागः : , क्रिया

अर्चा स्त्री।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

2।10।36।1।2

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा¦ स्त्री अर्च्च--आधारे अङ्।

१ प्रतिमायाम्
“आभिरू-प्येण चार्चाया देवः सान्निध्यमृच्छति” ति॰ त॰ पुरा॰।
“देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः” आ॰ त॰। भावेऽङ्,।

२ पूजायाम्
“लोकः पच्यमानश्चतुर्भिर्धर्मै!ब्राह्मणं भुनक्त्यर्चया च दानेन चोज्यया दयया च”। शत॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा¦ f. (-र्चा)
1. Worship, see अर्चन।
2. An image. E. अर्च to worship, अच् affix, and टाप् fem. do.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा [arcā], [अर्च्-अङ्]

Worship, adoration; अर्चायामेव हरये पूजां यः श्रद्धयेहते Bhāg.11.2.47.

An idol or image intended to be worshipped; मौर्यैर्हिरण्यार्थिभिरर्चाः प्रकल्पिताः Mbh.5.3.99. (there is some dispute among scholars as to the precise meaning of this passage); अर्चापूजा- प्रतिमयोः Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा f. ( Pa1n2. 2-3 , 43 and 2 , 101 ) worship , adoration S3Br. xi Mn. etc.

अर्चा f. an image or idol (destined to be worshipped) VarBr2S. etc.

अर्चा f. body Jain.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of Hari. Worship of Hari's image is said to promote one's welfare. Some special places devoted to. This form is prevalent even in त्रेता युग; फलकम्:F1: भा. VII. १४. २८-40.फलकम्:/F to be worshipped in the पयोव्रत। फलकम्:F2: Ib. VIII. १६. २८.फलकम्:/F अर्चा is राजस। Mere idol worship condemned. When proper; फलकम्:F3: Ib. III. २९. 9, २१-25फलकम्:/F अर्चा may be of gold, silver, [page१-105+ ३२] of earth or water or other substance. फलकम्:F4: Ib. IV. 8. ५६.फलकम्:/F उपासना of, a means to concentration on the Absolute. फलकम्:F5: Ib. XI. २०. २४.फलकम्:/F Worship may be offer- ed on the ground, fire, sun, waters, ब्राह्मण or any other thing. Image of eight kinds including stone, wood and metal; may be moveable or immoveable. The mode in worship. Subsidiary worship to the ornaments, imple- ments and attendants on Hari. Founding a shrine, flower- garden and instituting festivals form part of the worship. फलकम्:F6: Ib. XI. २७. 9-४३,फलकम्:/F Only people of little तपस् are engaged in अर्चा, this being regarded inferior to worshipping Brahman. फलकम्:F7: Ib. X. ८४. १०; ८६. ५५.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arcā. See Brāhmaṇa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अर्चा&oldid=488565" इत्यस्माद् प्रतिप्राप्तम्