कुञ्जरः

विकिशब्दकोशः तः
कुञ्जरः

संस्कृतम्[सम्पाद्यताम्]

  • कुञ्जरः,गजः,हस्तिन्, हस्तिपकः,द्विपः,द्विरदः,वारणः,करिन्,मतङ्गः,सुचिकाधरः, सुप्रतीकः, अङ्गूषः, अन्तेःस्वेदः, इभः, कञ्जरः, कञ्जारः, कटिन्, कम्बुः, करिकः, कालिङ्गः, कूचः, गर्जः, चदिरः, चक्रपादः, चन्दिरः, जलकाङ्क्षः, जर्तुः, दण्डवलधिः, दन्तावलः, दीर्घपवनः, दीर्घवक्त्रः, द्रुमारिः, द्विदन्तः, द्विरापः, नगजः, नगरघातः, नर्तकः, निर्झरः, पञ्चनखः, पिचिलः, पीलुः, पिण्डपादः, पिण्डपाद्यः, पृदाकुः, पृष्टहायनः, पुण्ड्रकेलिः, बृहदङ्गः, प्रस्वेदः, मदकलः, मदारः, महाकायः, महामृगः, महानादः, मातंगः, मतंगजः, मत्तकीशः, राजिलः, राजीवः, रक्तपादः, रणमत्तः, रसिकः, लम्बकर्णः, लतालकः, लतारदः, वनजः, वराङ्गः, वारीटः, वितण्डः, षष्टिहायनः, वेदण्डः, वेगदण्डः, वेतण्डः, विलोमजिह्वः, विलोमरसनः, विषाणकः।

नामः[सम्पाद्यताम्]

  • कुञ्जरः नाम गजः, हस्तिपकः। मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः।

लिङ्ग-[सम्पाद्यताम्]

पर्याय रूपाणि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जरः, पुं, (प्रशस्तः कुञ्जः हनुर्दन्तो वा अस्त्यस्य । कुञ्ज + “रप्रकरणे खमुखकुञ्जेभ्यः उपसंख्यानम्” । वार्त्तिकं इति रः ।) हस्ती । (यथा, महाभारते ३ । द्वैतवनप्रवेशे २६ । १५ । “कुञ्जरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्” ॥) उत्तरपदे श्रेष्ठवाचकः । यथा पुरुषकुञ्जर इत्यादि । इत्यमरः । २ । ८ । ३४ ॥ (सर्पविशेषः । यथा, महाभारते । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः” ॥) केशः । इति मेदिनी ॥ देशभेदः । इति शब्द- रत्नावली ॥ (पर्व्वतविशेषः ॥ यथा गोः रामायणे ४ । ४१ । ५० । “ततः शक्रध्वजाकारः कुञ्जरो नाम पर्व्वतः । अगस्त्यभवनं तत्र निर्म्मितं विश्वकर्म्मणा” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जरः [kuñjarḥ], [कुञ्जो हस्तिहनुः सो$स्यास्ति, कुञ्ज-र, ऊषसुषिपुष्क मधोरः P.V.2.17. Vārt.]

An elephant; प्राक्छाये कुञ्जरस्य च Ms.3.274. दन्तयोर्हन्ति कुञ्जरम् Mbh. on P.II.3.36.

Anything pre-eminent or excellent of its class (at the end of comp. only). Amara gives the following words used similarly: स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥

The Aśvattha tree.

The lunar asterism called हस्त.

Hair.

Head.

An ornament; कुञ्जरः कुन्तले पुमान् मस्तके भूषणे नागे ... Nm.

The number 'eight' (from eight elephants of the cardinal points).

रा, री A female elephant.

N. of a flower-plant. -Comp. -अनीकम् the division of an army consisting of elephant-corps.-अरिः a lion. -अशनः the Aśvattha tree.

अरातिः a lion.

Śarabha (a fabulous animal with 8 feet). -आरोहः an elephant's driver; Rām.6. -ग्रहः an elephant-catcher; नाश्वबन्धो$श्वमाजानन्न गजं कुञ्जरग्रहः Rām.2.91.57. -च्छायः A famous Yoga in Astrology in which the moon is in the मघानक्षत्र and the sun is in the हस्तनक्षत्र.

"https://sa.wiktionary.org/w/index.php?title=कुञ्जरः&oldid=508531" इत्यस्माद् प्रतिप्राप्तम्