सामग्री पर जाएँ

महस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महः, [स्] क्ली, (मह्यते पूज्यतेऽस्मिन्निति । मह + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) उत्सवः । (मह्यते पूज्यते इति । मह + असुन् ।) तेजः । इति मेदिनी । से, ३० ॥ (यथा, रघुटीकारम्भे मल्लिनाथः । “अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥” मह्यन्ते पूज्यन्ते देवादयोऽस्मिन्निति । मह + असुन् ।) यज्ञः । इति शब्दरत्नावली ॥ (उद- कम् । इति निघण्टुः । १ । १२ ॥ पूज्यमाने, त्रि । यथा, वाजसनेयसंहितायाम् । २० । ६ । “जिह्वा मे भद्रं वाङ्महो मनो मन्युः स्वरात् भामः ॥” “वाक् वागिन्द्रियं महः पूज्यमानास्तु ।” इति तद्भाष्ये महीधरः ॥ महति । यथा, ऋग्वेदे । ८ । २३ । १६ । “महो राये तमुत्वा समिधीमहि ।” “महो महते राये धनाय ।” इति तद्भाष्ये सायनः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस् नपुं।

उत्सवः

समानार्थक:क्षण,उद्धर्ष,मह,उद्धव,उत्सव,महस्

3।3।232।1।2

तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः। रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥

पदार्थ-विभागः : , क्रिया

महस् नपुं।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

3।3।232।1।2

तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः। रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस्¦ न॰ मह--असुन्।

१ तेजसि

२ उत्सवे च मेदि॰

३ यज्ञेशब्दर॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस्¦ n. (-हः)
1. A festival, a sacred festival.
2. Light, lustre.
3. Greatness, vigour.
4. Sacrifice, oblation. E. मह to worship, aff. असुन् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस् [mahas], n. [मह्-असुन्]

A festival, a festive occasion.

An offering, oblation, a sacrifice.

Light, lustre; कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते Māl.1.3; U.4.1; 5.27.

The fourth of the seven worlds; see महर्.

A hymn of praise (Ved.).

Pleasure, enjoyment; जातमहाः स्तवनानि वसन्तः Rām. Ch.4.95; महोमहत्त्वं महनीय- शीले विलासलोलेन विलोचनेन 6.12.

Greatness, power.

Abundance, plenty.

Water.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस् n. greatness , might , power , glory( instr. pl. greatly , mightily etc. ) RV. AV. Br. Up.

महस् n. joy , gladness , pleasure VS. AV. TBr. (659280 अस्ind. gladly , briskly , swiftly RV. )

महस् n. a festival or a festive hymn Pan5car.

महस् n. a sacrifice , oblation L.

महस् n. light , splendour , majesty Inscr. Ka1v. Katha1s. BhP.

महस् n. the fourth of the seven worlds (written महर्; See. above and See. व्याहृति)

महस् n. = उदक, water Naigh. i , 12

महस् n. N. of a सामन्A1rshBr.

महस् महसetc. See. p. 794 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=महस्&oldid=333109" इत्यस्माद् प्रतिप्राप्तम्