सामग्री पर जाएँ

महस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महः, [स्] क्ली, (मह्यते पूज्यतेऽस्मिन्निति । मह + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) उत्सवः । (मह्यते पूज्यते इति । मह + असुन् ।) तेजः । इति मेदिनी । से, ३० ॥ (यथा, रघुटीकारम्भे मल्लिनाथः । “अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥” मह्यन्ते पूज्यन्ते देवादयोऽस्मिन्निति । मह + असुन् ।) यज्ञः । इति शब्दरत्नावली ॥ (उद- कम् । इति निघण्टुः । १ । १२ ॥ पूज्यमाने, त्रि । यथा, वाजसनेयसंहितायाम् । २० । ६ । “जिह्वा मे भद्रं वाङ्महो मनो मन्युः स्वरात् भामः ॥” “वाक् वागिन्द्रियं महः पूज्यमानास्तु ।” इति तद्भाष्ये महीधरः ॥ महति । यथा, ऋग्वेदे । ८ । २३ । १६ । “महो राये तमुत्वा समिधीमहि ।” “महो महते राये धनाय ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस् नपुं।

उत्सवः

समानार्थक:क्षण,उद्धर्ष,मह,उद्धव,उत्सव,महस्

3।3।232।1।2

तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः। रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥

पदार्थ-विभागः : , क्रिया

महस् नपुं।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

3।3।232।1।2

तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः। रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस्¦ न॰ मह--असुन्।

१ तेजसि

२ उत्सवे च मेदि॰

३ यज्ञेशब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस्¦ n. (-हः)
1. A festival, a sacred festival.
2. Light, lustre.
3. Greatness, vigour.
4. Sacrifice, oblation. E. मह to worship, aff. असुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस् [mahas], n. [मह्-असुन्]

A festival, a festive occasion.

An offering, oblation, a sacrifice.

Light, lustre; कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते Māl.1.3; U.4.1; 5.27.

The fourth of the seven worlds; see महर्.

A hymn of praise (Ved.).

Pleasure, enjoyment; जातमहाः स्तवनानि वसन्तः Rām. Ch.4.95; महोमहत्त्वं महनीय- शीले विलासलोलेन विलोचनेन 6.12.

Greatness, power.

Abundance, plenty.

Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महस् n. greatness , might , power , glory( instr. pl. greatly , mightily etc. ) RV. AV. Br. Up.

महस् n. joy , gladness , pleasure VS. AV. TBr. (659280 अस्ind. gladly , briskly , swiftly RV. )

महस् n. a festival or a festive hymn Pan5car.

महस् n. a sacrifice , oblation L.

महस् n. light , splendour , majesty Inscr. Ka1v. Katha1s. BhP.

महस् n. the fourth of the seven worlds (written महर्; See. above and See. व्याहृति)

महस् n. = उदक, water Naigh. i , 12

महस् n. N. of a सामन्A1rshBr.

महस् महसetc. See. p. 794 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=महस्&oldid=333109" इत्यस्माद् प्रतिप्राप्तम्