रोही
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोही, [न्] पुं, (अवश्यं रोहतीति । रुह् + आवश्यके णिनिः ।) रोहितकवृक्षः । (अस्य पर्य्यायो यथा, -- “रोही रोहितकः प्लीहाशत्रुर्दाडिमपुष्पकः ॥” इति वैद्यकरत्नमालायाम् ॥ “रोहीतको रोहितको रोही दाडिमपुष्पकः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) अश्वत्थवृक्षः । वटवृक्षः । इति मेदिनी । ने, १२० ॥
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रोही f. a doe MBh. ( v.l. रौही)
रोही f. N. of a river ib.