रोही

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोही, [न्] पुं, (अवश्यं रोहतीति । रुह् + आवश्यके णिनिः ।) रोहितकवृक्षः । (अस्य पर्य्यायो यथा, -- “रोही रोहितकः प्लीहाशत्रुर्दाडिमपुष्पकः ॥” इति वैद्यकरत्नमालायाम् ॥ “रोहीतको रोहितको रोही दाडिमपुष्पकः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) अश्वत्थवृक्षः । वटवृक्षः । इति मेदिनी । ने, १२० ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोही f. a doe MBh. ( v.l. रौही)

रोही f. N. of a river ib.

"https://sa.wiktionary.org/w/index.php?title=रोही&oldid=223470" इत्यस्माद् प्रतिप्राप्तम्