दृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टम्, क्ली, (दृष् + कर्म्मणि क्तः ।) स्वपरचक्रज- भयम् । इत्यमरः । २ । ८ । ३० ॥ ईक्षिते, त्रि । यथा, मार्कण्डेये । “दृष्टदोषेऽपि विषये ममत्वाकृष्टचेतनः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट नपुं।

स्वपरसैन्याद्भयम्

समानार्थक:दृष्ट

2।8।30।1।2

अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्. महीभुजामहिभयं स्वपक्षप्रभवं भयम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट¦ त्रि॰ दृश--कर्मणि क्त।

१ दर्शनकर्मणि विलोकिते
“दृष्टदोषेऽपि विषये ममत्वाकृष्टसेतनः” देवीमा॰
“द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत्”
“तस्येह भागिनौ दृष्टौवीजी क्षेत्रिकएव च” मनुः

२ ज्ञातमात्र च
“दृष्ट-वदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः” सा॰ का॰
“दृष्टानुश्रविकविषयवितृष्णा वशीकारसंज्ञा वैराग्यम्” पात॰ सू॰
“दृष्टं श्रुतञ्चेत्युपासीत” छा॰ उप॰। भावेक्त।

३ दर्शने

४ राज्ञां स्वराष्ट्रस्थात् चौरादेर्भये

५ पररा-ष्ट्रात् दाहविलोपादेर्भये च न॰ अमरः।

६ साक्षात्कारे न॰
“दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्। त्रिविधंप्रमाणमिष्टम्” सा॰ का॰ उद्दिश्य तल्लक्षितं यथा(
“प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमा-ख्यातम्” सा॰ का॰
“अत्र दृष्टमिति लक्ष्यनिर्द्देशःपरिशिष्टन्तु लक्षणं समानासमानजातीयव्यवच्छेदोल-क्षणार्थः। अवयवार्थस्तु विषण्वन्ति विषयिणमनुबघ्नन्ति[Page3673-a+ 38] स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् विषयाःपृथिव्यादयः सुखादयश्च अस्मदादीनामविषयाश्च तन्मा-त्रलक्षणा योगिनामूर्द्धस्रोतसाञ्च विषयाः। विषयंविषयं प्रति वर्त्तते इति प्रतिविषयमिन्द्रियवृत्तिश्चसन्निकर्षः अर्थसन्निकृष्टमिन्द्रियमित्यर्थः तस्मिन्नध्यवसाय-स्तदाश्रितैत्यर्थः अध्यवसायश्च बुद्धिव्यापारो ज्ञानम्। उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभि-भवे सति यः सत्वसमुद्रेकः सोऽध्यवसायैति वृत्तिरितिज्ञानमिति चाख्यायते इदं तावत् प्रमाणम्। अनेनयश्चेतनाशक्तेरनुग्रहस्तत् फलं प्रमाबोधः। बुद्धि-तत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्य-चेतनो घटादिवत्, एवं बुद्धितत्त्वस्य सुखादयोऽपि परि-णामभेदा अचेतनाः। पुरुषस्तु सुखाद्यननुषङ्गी चेतनःसोऽयं बुद्धितत्त्ववर्त्तिना ज्ञानसुखादिना तत्प्रतिविग्बि-तस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनो-ऽनुगृह्यते चितिच्छायापत्त्या चाचेतनापि बुद्धिस्तद-ध्यवसायोऽपि चेतन इव भवतीति। तथा च वक्ष्यति
“तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुण-कर्तृत्वेऽपि तथा कर्त्तेव भवत्युदासीनः” इति। अत्रा-ध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति संशयस्य अनवस्थि-तग्रहणेनानिश्चितरूपत्वात् निश्चयोऽध्यवसाय इत्य-नर्थान्तरम्। विषयग्रहणेन चासद्विषयं विपर्य्ययमपा-करोति, प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनादनुमान-स्मृत्यादयः पराकृता भवन्ति। तदेवं समानासमान-जातीयव्यवच्छेदकत्वात् प्रतिविषयाध्यवसाय इति दृष्टस्यसम्पूर्णं लक्षणम्” तत्त्वकौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Seen, visible, apparent. n. (-ष्टं) Obvious danger or calamity. E. दृश् to see, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट [dṛṣṭa], p. p. [दृश्-कर्मणि-क्त]

Seen, looked, perceived, observed, beheld; उभयोरपि दृष्टो$न्तः Bg.2.16.

Visible, observable.

Regarded, considered; दृष्टो विवृत्य बहुशो$प्यनया सतृष्णम् Ś.3.1.

Occurring, found.

Appearing, manifested.

Known, learned, understood.

Determined, decided, fixed; तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा Rām.1.8.9.

Valid.

Allotted.

Experienced, suffered, endured, felt.

Treated of; see दृश्.

ष्टम् Perception, observation.

Danger from dacoits. -Comp. -अदृष्ट a.

seen for the first time.

scarcely or hardly seen.

relating to the present and future life; दृष्टादृष्टक्रियासिद्धिर्न् भवेत्तादृगन्यथा Rāj. T.1. 13.

अन्तः, तम् an example, illustration, parable; पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तो$त्र महार्णवः Śi.2.31; साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणम् Gautamasutra.

(in Rhet.) a figure of speech in which an assertion or statement is illustrated by an example (distinguished from उपमा and प्रतिवस्तूपमा; see K. P.1 and R. G. ad. loc.).

a Śāstra or science; शोभार्थं विहितास्तत्र न तु दृष्टान्तः कृताः Mb.2.3.13.

death (cf. दिष्टान्त). -अर्थ a.

having the object or meaning obvious or quite apparent.

practical.

having a clear idea about anything. ˚आपत्तिः (see अर्थापत्तिः). -कष्ट, -दुःख &c. a. one who has experienced or suffered misery, inured to hardships. -कूटम् a riddle, an enigma. -दोष a.

found fault with, considered to be faulty; Ś.2.

vicious.

exposed, detected. -पृष्ठ a. running from a battlefield. -प्रत्यय a.

having confidence manifested.

convinced. -रजस् f. a girl arrived at puberty. -व्यतिकरa.

one who has experienced a misfortune.

one who foresees evil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट mfn. seen , looked at , beheld , perceived , noticed Mn. MBh. Ka1v. etc.

दृष्ट mfn. visible , apparent AV. VS.

दृष्ट mfn. considered , regarded , treated , used S3ak. iii , 7 Pan5c. i , 401/402

दृष्ट mfn. appeared , manifested , occurring , existing , found , real Ka1v. Pan5c. Hit.

दृष्ट mfn. experienced , learnt , known , understood MBh. Ka1v. etc.

दृष्ट mfn. seen in the mind , devised , imagined MBh. R.

दृष्ट mfn. allotted , destined ib.

दृष्ट mfn. settled , decided , fixed , acknowledged , valid Mn. Ya1jn5. MBh. etc.

दृष्ट n. perception , observation Sa1m2khyak. Tattvas.

दृष्ट n. ( scil. भय)a real or obvious danger.

दृष्ट See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dṛṣṭa. See Adṛṣṭa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=दृष्ट&oldid=473665" इत्यस्माद् प्रतिप्राप्तम्