आसन्नः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

प्रयोगः[सम्पाद्यताम्]

  • कठिनकुचस्थलाभिघातादासन्नाम् भृश्मपराङ्गनामधाक्षुः- माघम्-८-४०

उद्भूताः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्नः, त्रि, (आङ् + सद् + क्तः ।) निकटः । इत्य- मरः ॥ (समीपवर्त्ती, कुमारसम्भवे, ३ । ४४ ॥ “आ- सीनमासन्नशरीरपातः” । अस्ताभिमुखः सूर्य्यः ।)

"https://sa.wiktionary.org/w/index.php?title=आसन्नः&oldid=491536" इत्यस्माद् प्रतिप्राप्तम्