यज्ञः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • यागः, क्रतुः, अध्वरः, इज्या, मखः, सवः, होमः, हवनम्।

नाम[सम्पाद्यताम्]

  • यज्ञः नाम यागं, होमम्।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • दशरथः पुत्रसन्तानप्राप्यर्थं अश्र्वामेधयागं कृतवान्।
  • रामः अपि पुत्रसन्तानप्राप्यर्थं अश्र्वामेधयागं कृतवान्।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञः, पुं, इज्यते हविर्दीयतेऽत्र । (इज्यन्ते देवता अत्र इति वा । यज् + “यजयाचयतविच्छप्रच्छ- रक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) यागः । तत्पर्य्यायः । सवः २ अध्वरः ३ यागः ४ सप्त- तन्तुः ५ मखः ६ क्रतुः ७ । इत्यमरः । २ । ७ । १३ ॥ इष्टिः ८ इष्टम् ९ वितानम् १० मन्युः ११ आहवः १२ सवनम् १३ हवः १४ अभिषवः १५ होमः १६ हवनम् १७ महः १८ । इति शब्दरत्ना- वली ॥ स त्रिविधः । सात्त्विको राजसिकस्ताम- सिकश्च । सात्विकयज्ञो यथा, -- “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥” तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः । तस्मान्न हिंसा यज्ञस्य यदुक्तमृषिभिः पुरा ॥” इति मात्स्ये ११९ अध्यायः ॥ तद्वैदिकपर्य्यायः । वेनः २ अध्वरः ३ मेधः ४ विदथः ५ नार्य्यः ६ सवनम् ७ होत्रा ८ इष्टिः ९ देवताता १० मखः ११ विष्णुः १२ इन्दुः १३ प्रजापतिः १४ धर्म्मः १५ । इति पञ्चदश यज्ञ- नामानि । इति वेदनिघण्टौ । ३ । १७ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञः [yajñḥ], [यज्-भावे न]

A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14.

An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are: भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ, which are collectively called the five 'great sacrifices'; see महायज्ञ, and the five words separately.)

N. of Agni.

Of Viṣṇu; ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे Bhāg.3.22.3. -Comp. -अंशः a share of sacrifice ˚भुज् m. a deity, god; निबोध यज्ञांशभुजामिदानीम् Ku.3.14.-अ(आ)गारः, -रम् a sacrificial hall.

अङ्गम् a part of a sacrifice.

any sacrificial requisite, a means of a sacrifice; यज्ञाङ्गयोनित्वमवेक्ष्य यस्य Ku.1.17.

(गः) the glomerous figtree (उदुम्बर).

the Khadira tree.

the black-spotted antelope.

अन्तः the completion of a sacrifice.

an ablution at the end of a sacrifice for purification.

a supplementary sacrifice. ˚कृत् m. N. of Viṣṇu. -अरिः an epithet of Śiva.-अर्ह a.

deserving sacrifice.

fit for a sacrifice. (-m. dual) an epithet of the Aśvins. -अवयवः N. of Viṣṇu.-अशनः a god. -आत्मन् m. -ईश्वरः N. of Viṣṇu.-आयुधम् an implement of a sacrifice. These are said to be ten in number; स्पयश्च कपालानि च अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला एतानि वै दश यज्ञायुधानीति (quoted in ŚB. on MS.4.7.)

ईशः N. of Viṣṇu.

of the sun. -इष्टम् a kind of grass (दीर्घरोहिततृण). -उपकरणम् any utensil or implement necessary for a sacrifice. -उपवीतम् the sacred thread worn by members of the first three classes (and now even of other lower castes) over the left shoulder and under the right arm; see Ms.2.63; वामांसावलम्बिना यज्ञोपवीतेनोद्भासमानः K.; कौशं सूत्रं त्रिस्त्रिवृतं यज्ञोपवीतम् ...... Baudhāyana; (originally यज्ञोपवीत was the ceremony of investiture with the sacred thread). -उपासक a. performing sacrifices. -कर्मन् a. engaged in a sacrifice. (-n.) a sacrificial rite. -कल्प a. of the nature of a sacrifice or sacrificial offering. -कालः the last lunar day of every fortnight (full-moon and newmoon). -कीलकः a post to which the sacrificial victim is fastened. -कुण्डम् a hole in the ground made for receiving the sacrificial fire. -कृत् a. performing a sacrifice. (-m.)

a priest conducting a sacrifice.

क्रतुः a sacrificial rite; Ait. Br.7.15.

a complete rite or chief ceremony.

an epithet of Viṣṇu; ईजे च भगवन्तं यज्ञक्रतुरूपम् Bhāg.5.7.5. -क्रिया a sacrificial rite. -गम्य a. accessible by sacrifice (Viṣṇu). -गुह्यः N. of Kṛiṣṇa. -घ्नः a demon who interrupts a sacrifice. -त्रातृ m. N. of Viṣṇu. -दक्षिणा a sacrificial gift, the fee given to the priests who perform a sacrifice.

दीक्षा admission or initiation to a sacrificial rite.

performance of a sacrifice; (जननम्) तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् Ms.2.169. -द्रव्यम् anything (e. g. a vessel) used for a sacrifice. -द्रुह् m. an evil spirit, a demon. -धीर a. conversant with worship or sacrifice.

पतिः one who institutes a sacrifice. See यजमान.

N. of Viṣṇu. -पत्नी the wife of the institutor of a sacrifice.

पशुः an animal for sacrifice, a sacrificial victim.

a horse. -पात्रम्, -भाण्डम् a sacrificial vessel. -पुंस्, -पुमान् m. N. of Viṣṇu. -पुरुषः, -फलदः epithets of Viṣṇu. -बाहुः N. of Agni.

भागः a portion of a sacrifice, a share in the sacrificial offerings.

a god, deity. ˚ईश्वरः N. of Indra. ˚भुज् m. a god, deity. -भावनः N. of Viṣṇu. -भावित a. honoured with sacrifice; इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः Bg.3.12. -भुज् m. a god. -भूमिः f. a place for sacrifice, a sacrificial ground. -भूषणः white darbha grass.-भृत् m. an epithet of Viṣṇu. -भोक्तृ m. an epithet of Viṣṇu or Kṛiṣṇa. -महीत्सवः a great sacrificial caremony. -योगः the Udumbara tree. -रसः, -रेतस् n. Soma. -वराहः Viṣṇu in his boar incarnation. -वल्लिः, -ल्ली f. the Soma plant. -वाटः a place prepared and enclosed for a sacrifice. -वाह a. conducting a sacrifice.

वाहनः an epithet of Viṣṇu.

a Brahmaṇa.

N. of Śiva. -वीर्यः N. of Viṣṇu. -वृक्षः the fig-tree.-वेदिः, -दी f. the sacrificial altar. -शरणम् a sacrificial shed or hall, a temporary structure under which a sacrifice is performed ; M.5. -शाला a sacrificial hall. -शिष्टम्, -शेषः -षम् the remains of a sacrifice; यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः Bg.3.13; यज्ञशेषं तथामृतम् Ms.3.285.-शील a. zealously performing sacrifice; यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्बुधाः Ms.11.2. -श्रेष्ठा the Soma plant.-संस्तरः the act of setting up the sacrificial bricks; यज्ञ- संस्तरविद्भिश्च Mb.1.7.42. -सदस् n. a number of people at a sarifice. -संभारः materials necessary for a sacrifice. -सारः an epithet of Viṣṇu. -सिद्धिः f. the completion of a sacrifice. -सूत्रम् see यज्ञोपवीत; अन्यः कृष्णाजिन- मदाद् यज्ञसूत्रं तथापरः Rām.1.4.21. -सेनः an epithet of king Drupada. -स्थाणुः a sacrificial post. -हन् m.,-हनः epithets of Śiva. -हुत् m. a sacrificial priest.

"https://sa.wiktionary.org/w/index.php?title=यज्ञः&oldid=506912" इत्यस्माद् प्रतिप्राप्तम्